________________
शतक ५,-उद्देशक ५. मात्र संयमथी सिद्धि थाय ?-प्रथम शतक चतुर्थ उद्देशक. अन्यतीथिकवक्तव्यता.-ते मिथ्या.-स्वमत.-एवंभूत वेदना.- अनेवंभूत वेदना.-नैरयि कादि-वैमानिक.
संसारमंडल.-कुर करो केटला ?-सात.-तीर्थकरनी माताओ.-पिताओ.-शिष्याओ.-चक्रवर्तिनी माताओ.-स्त्रीरत्न.-बलदेवो.-वासुदेवो.-वासुदेवनी मा. ताओ.-पिताओ. प्रतेशत्रुओ विगेरे.-समवायसूत्र.-बिहार.
१.५०--छेउमत्थे णं भंते ! मणसे तीय-मणंतं सासयं१. प्र०--हे भगवन् ! छमस्थ मनुष्य, बीती गयेला शाश्वता समयं केवलेणं संजमेण?
अनंत काळम मात्र संयमवडे (सिद्ध थयो ?) १. 30--जहा पढमसए चउत्थुइसे आलावगा तहा १. उ०--जेम प्रथम शतकमां चतुर्थ उद्देशकमां आलापक नयव्वा, जाव-अलमत्थु त्ति वत्तव्यं सिया.
.कह्या छे तेम अहिं पण ते आलापक कहेवा यावत 'अलमस्तु' एम कहेवाय ' त्यां सुधी.
- १. अनन्तरोद्देशके चतुर्दशपूर्वविदो महानुभावता उक्ता. सं च महानुभावत्वाद् एव उद्मस्थोऽपि सेत्स्यति-इति कस्याऽप्याऽऽशङ्का स्यात्, अतस्तदपनोदाय पञ्चमोद्देशकस्य इदमादिसूत्रम्:-'छउमत्थे णं' इत्यादि. 'जहा पढमसए' इत्यादि. तत्र च छद्मस्थः आधोत्रधिकः, परमाधोवविकश्च केवलेन संयमादिना न सिध्यति-इत्याद्यर्थपरं तावन्ने पं यावद् ' उत्पन्न ज्ञानादिधरः केवली अलमस्तु' इति वक्तव्यं स्याद्-इति. यच्चेदं पूर्वाऽधीतमपि इहाऽधीतं तत् सम्बन्धविशेषात् . स पुनरुद्देशकपातनायाम् उक्त एवेति.
१. आगळना उद्देशकमां चौदपूर्वीनी महानुभावता कही छे, अने ए महानुभावपणाथी ते चौद पूर्वी छद्मस्थ होय तो पण सिद्ध थशे एवी आशंका थाय माटे ते आशंकानो परिहार करवा पंचम उद्देशक- आ-['छउमत्थे णं' इत्यादि ] सूत्र छे. [जहा पढमसंए.' प्रथमशतक. इत्यादि.] तेमां छद्मस्थ एटले आधोबधिक अने परमावधिक, 'एकला संयमादिवडे सिद्ध न थाय ' इत्यादि अर्थ परत्वेन ते सूत्र त्यां
एकवार आग सुधी लेवु, ज्यां सुधी उत्पन्नज्ञानादिनो धारण करनार केवली · अलमस्तु' एम कहेवाय.' आ वात एकवार आगळ प्रथम शतंकना
आबी गयुं. चोथा उद्देशकमां आत्री गइ छ तो पण अहीं ए विपे फरीने जे कयुं छे ते संबंध विशेपथी कयुं छे. अने ते संबंध 'उद्देशकनी शरुआतगांज कह्यो. छे.
अन्यतीर्थिको. २. प्र०–अन्नउत्थिया णं भंते ! एवं आइक्खंति, जाव- २. प्र०-हे भगवन् ! अभ्यतीर्थिको एम कहे छे यावत् प्ररूपे परूवति सच्चे पाणा, सव्वे भूआ, सव्वे जीवा, सव्वे सत्ता एवं. छे के, सर्व प्राण, सर्व भूत, सर्व जीव अने सर्व सत्त्वो एवंभूतभूयं वेदणं वेदेति से कहमेयं मंते ! एवं?
जेम कर्म बांध्यु छे ते प्रमाणे-वेदनाने अनुभवे छे, हे भगवन् ! ते एम केवी रीते छ ?
१. मूलच्छायाः-छद्मस्थो भगवन् ! मनुष्योऽतीतम् , अनन्तम् , शाश्वतं समयं केवलेन संयमेन ? यथा प्रथमशते चतुर्थीद्देशके आलापकांस्तथा ज्ञातव्याः, यावत्-अलमस्तु इति वक्तव्यं स्यात्: १. जूओ भगवती प्रथम खंड (पृ. १३७-१३८):-अनु. २. अन्य यूथिकोः भगवन् ! एवम् भाख्यान्ति, यावत्-प्ररूपयन्ति सर्व प्राणाः, सर्वे भूताः, राजीवाः, सर्वे सत्वाः एवंभूतां वेदनां वेदयन्ति, तत् कथमेतद भगवन! एवम् -अनु.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org