________________
१७४ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ५:-उद्देशक, शक्रदूत हरिणेगमेषी देव. १२. प्र०-हरीणं भंते | हरिणेगमेसी सक्कदुए इत्थीगभं १२. प्र०---हे भगवन् ! इंद्रनो संबंधी शक्रनो दूत संहरमाणे किं गम्भाओ गम्भ साहरइ? गम्भाओ जोणि साहरइ? हरिनैगमेषी नामनो देव ज्य.रे स्त्रीना गर्भर्नु संहरण करे छे त्यारे जोणीओ गम्भं साहरइ ? जोणीओ जोणि साहरइ ?
शुं एक गर्भाशयमांथी गर्भने लइने बीता गर्भाशयमा मूके छ ! गर्भथी लइने योनि द्वारा बीजी (स्त्री) ना उदरमा मूके छ ? योनि. द्वारा गर्भने बहार काढीने बीजा गर्भाशयमां मूके छ? के योनि द्वारा गर्भने पेटमाथी काढीने पाछो तेज रीते (योनि द्वारा ज
बीजीना) पेटमा मूके छ ? १२. उ०-गोयमा ! नो गम्भाओ गभं साहरड, नो १२. उ० ---हे गौतम ! ते देव, एक गर्भशयमांथी गर्भने गम्भाओ जोणिं साहरड, नो जोणिओ जोणि साहरइ, परामसिय, लइने बीजा गर्भाशयमा मूकतो नथी, गर्भधी लइने योनि वाटे परामसिय अब्बाबाहणं अब्बाबाहं जोणिओ गभं साहरइ. . गर्भने बीजीना पेटमा मूकतो नथो, तेम योनेवाटे गर्भने बहार
काढीने पाछो योनिवाटे (गर्भने ) पेटमां मूतो नथी. पण पोताना हाथ वडे गर्भने अडी अडीने अने ते गर्भने पीडा न थाय
तेवी रीते योनि द्वारा बहार काढीने बीजा गर्भाशयमा मूके छे. १३. ५०-पभ णं भंते । हरिगेगमेसी सक्कस्स णं दूर १३. प्र०-हे भगवन् ! शक्रनो दूत हरिनैगमेषी देव स्त्रीना इत्थीगमं नहसिरंसि वा, रोमकूवंसि वा साहरितए वा, नीह- गर्भने नखनी टोच वाटे या ता रुंबाडाना छिद्र वाटे अंदर मूकवा रित्तए वा !
के बहार काढवा समर्थ छ ? १३. उ०-हता पभ , नो चेव णं तस्स गब्मस्स किंचि १३. उ०-हे गौतम ! हा, ते तेम करवाने समर्थ छे. वि आवाहं वा, विवाहं वा उप्पाएज्जा, छविच्छेदं पुण करेजा, उपरांत ते देव गर्भने कांइ पण ओछी के वधारे पीडा थवा देतो ए सुहमं च णं साहरेज वा, नाहरेज वा.
नथी तथा ते गर्भना शरीरनो छेद-शरीरनी कापकूप-करे छ अने पछी तेने घणो सूक्ष्म करीने अंदर मूके छ के बहार
काढे छे. ३. केवल्यधिकारात् केवलिनो महावीरस्य संविधानकमाश्रित्य इदमाहः -'हरी' इत्यादि. इह च यद्यपि महावीरसंविधानाऽभिधायकं पदं न दृश्यते, तथापि — हरिनैगमेषी ' इति वचनात् तदेवाऽनुमीयते, हरिनैगमेषिणा भगवतो गर्भन्तरे नयनात्. यदि पुनः सामान्यतो गर्भहरणविवक्षा.अभविष्यत् तदा 'देवे भंते !' इत्यवक्ष्यदिति. तत्र हरिरिन्द्रः, तत्संबन्धित्वाद् हरिनैगमेषी-इति नाम. 'सकदर ' त्ति शक्रदून:-शकाऽऽदेशकारी, पदाति--अनीकाऽधिपतिः, येन शकाऽऽदेशाद् भगवान् महावीरो देवानन्दागर्भात त्रिशलागर्ने संहृत इति. ' इत्थीगभं 'ति स्त्रियाः संबन्धी गर्भ:-सजीवमुद्गलपिण्डकः स्त्रीगर्भः, तम्-'संहरमाणे 'ति अन्यत्र नयन् , इह चतुर्भडिका--तत्र गर्भाद् गर्भाशयाद् अवधेः, गर्भ गर्भाशयान्तरं संहरति प्रवेशयति -गर्भ सजीवपुद्गलपिण्डलक्षणमिति तथा गर्भाद् अवधेयोनि गर्भनिर्गमद्वारं संहरति--योन्या उदरान्तरं प्रवेश पति इत्यर्थः-२. तथा योनितो योनिद्वारेण गर्भ संहरति--गर्भाशयं प्रवेशयति इत्यर्थः-३. तथा योनितो योनेः सकाशाद् योनि संहरति-नयति-योन्या उदराद् निष्काश्य योनिद्वारेणैव उदराऽन्तरं प्रवेशयति इत्यर्थः-४. एतेषु शेषनिषेधेन तृतीयमनुजाननःहः- परामुसिय' इत्यादि. परामृश्य पर मृश्य तथाविधकरणयापारेण संस्पृश्य संस्पृश्या, स्त्रीगर्भम् अव्याबाधमव्याबाधेन--सुखसुखेन इत्यर्थः, योनितो योनिद्वारेण निष्काश्य गर्ने गर्भाशयं संहरति गर्भमिति प्रकृतम्. याचेह योनितो निर्गमनं स्त्रीगर्भस्योक्तं तल्लोकव्यवहाराऽनुवर्तनात् , तथाहिः-निष्पन्नोऽनिष्पन्नो वा गर्भः स्वभावाद् योन्यैव निर्गच्छति-इति. अयं च तस्य गर्भसंहरणे आचार उक्तः. अथ तत्सामर्थ्य दर्शयन्नाह:--'पभू णं' इत्यादि. 'नहासिरंसि ' ति नखाने. ' साहरित्तए' त्ति संहत प्रवेशयितुम्, 'नीहरित्तए' त्ति विभक्तिविपरिणामेन नख--शिरसो रोमकूपाद् वा निहतु निष्काशयितुम्, 'आबाहं ' ति ईपदबाधाम्, 'विवाह' ति.विशिष्टबाधाम्, ' छविच्छेदंति शरीरच्छेदं पुनः कुर्याद्-गर्भस्य हि छविच्छेदमकृत्वा नखानादौ प्रवेशयितुमशक्यत्वात्, 'ए सुहमं च णं' इति सूक्ष्ममित्येवं लम्धिति.
१. मुलच्छायाः-दरिभगवन् ! हरिनगमेषिः शक्रदूतः नियाः गर्भ संदरन् कि गर्भाद् गर्भ संहरति, गभाद् योनि संहरति, योनितो गर्भ संहरति, योनितो योनि संहति? गौतम । नो गर्मतो गर्भ संहरति, नो गभाद् योनि संदरति, नो योनितो योनि संहरति, परामृश्य, परामृश्य अव्यायाधेन अव्यायाधं योनितो गर्भ संहरति. प्रभुर्भगवन् ! हरिनैगमेषिः शक्रस्य दूतः स्त्रीगर्भ नखशिरसि वा, रोमकूपे वा, संहर्तुं वा, निहतु वा ! हन्त, प्रभुः; नो चैव तस्य गर्भस-कि.च्च अपि आवाधा वा, विशधा वा उत्पादयेत, छविच्छेदं पुनः यात्, इति सूक्ष्म व संहरे-वा, निहरे पोन-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.