________________
१४८
८. प्र० -- जैया णं जंबूदीवे दीवे दाहिणडे जहचए दुवाल - समुहुत्ते दिवसे भवइ तया णं उत्तरडे वि, जया णं उत्तरडे तथा णं जंबूदीवे दीवे मंदरस्त पव्वयस्स पुरत्थिम- पच्चत्थि मे णं उक्कोसिआ अट्ठारसमुहुत्ता राई भवइ ?
८. उ० - = हंता, गोयमा ! एवं चैव उच्चारेअव्वं, जाव- राई
भवइ.
९. प्र० -- जया णं भंते ! जंबूदीवे दीवे मंदरस्स पव्वयस्त पुरत्थिमे णं जहन दुवालसमुहुत्ते दिवसे भवइ तथाणं पञ्चत्थिमण वि, जया णं पच्चत्थिमे णं वि तया णं जंबूदीवे दीवे मंदरस्स पव्वयस्स उत्तर-दाहिणे णं उक्कोसिआ अट्ठारसमुहुत्ता राई भवइ
?
९. उ-हंता, गोयमा ! जाव - राई भवइ.
श्रीरायचन्द्र - जिनागमसंग्रहे -
शतक ५. - उद्देशक १
८. प्र० - हे भगवन् ! ज्यारे जंबूद्वीपमां दक्षिणार्धमा नानामां नानो बार मुहूर्तनो दिवस होय छे त्यारे उत्तरार्धमा पण मज होय छे अने ज्यारे उत्तरार्धमा तेम होय छे त्यारे जंबूद्वीपमां मंदर पर्वतनी पूर्वे, पश्चिमे मोटामां मोटी अढार मुहूर्तनी रात्री होय छे ?
८. उ०- हे गौतम! हा, ए ज रीते होय है- ए प्रमाणे ज बधुं कहेतुं यावत् - रात्री होय छे.
९. प्र० - हे भगवन् ! ज्यारे जंबूद्वीपमां मंदर पर्वतनी पूर्वे नानामां नानो बार मुहूर्तनो दिवस होय छे त्यारे पश्चिमे पण तेम होय छे अने ज्यारे पश्चिमे तेम होय छे त्यारे जंबूद्वीपमां मंदर पर्वतनी उत्तर दक्षिणे मोटामां मोटी अढार मुहूर्तनी रात्री होय छे !
९. उ०—हे गौतम! हा, ए ज रीते होय छे- यावत्-रात्री थाय छे.
२. तत्र प्रथमोदेशके किञ्चिल् लिख्यते:- ' सूरिय ' त्ति द्वौ सूर्यो, जम्बूद्वीपे द्वयोरेव भावात् ; 4 उदीर्ण-पाईणं ' ति उदगेव उदीचीनम्, प्रागेव प्राचीनम् उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च तत् प्राच्याः प्रत्यासन्नत्वाद् - उदीचीन- प्राचीनं दिगन्तरम्, क्षेत्र दिगपेक्षया पूर्वोत्तरदिग् इत्यर्थः ' उग्गच्छत्ति उद्गय क्रमेण तत्रोद्गमनं कृत्वा - इत्यर्थः • पाईण- दाहिणं ति प्राचीन दक्षिणं दिगन्तरं पूर्वदक्षिणम् -- इत्यर्थः ' आगच्छति' त्ति आगच्छतः - क्रमेण एव अस्तं यात इत्यर्थः इह चोद्गमनम्, अस्तगमनं च द्रष्टृलोकविवक्षयाऽवसेयम् तथाहि : - येषामदृश्यौ सन्तौ दृश्यौ स्याताम् ते तयोरुद्रमनं व्यवहरन्ति येषां तु दृश्यौ सन्तावदृश्यौ स्तः, ते तयोरस्तमयं व्यवहरन्ति - इति अनियतौ उदया - ऽस्तमयौ. आह चः —
Jain Education International
se
जैह ह समये समये पुरओ संचरइ भक्खरो गयणे, तह तह इओऽवि नियमा जायइ रयणी य भावत्थो.
एवं च सइ नराणं उदय -त्थमणाई होतिऽनिययाई, सयदेसमेए कस्सइ किंची ववदिस्सर नियमा
सइ चैव य निद्दिट्ठो भद्दमुहुत्तो कमेण सव्वेसिं, केसिंचीदाणिं पिय विसयपमाणे रवी जोर्सिं. "
इत्यादि अनेन च सूत्रेण सूर्यस्य चतसृषु दिक्षु गतिरुक्ता ततश्च ये मन्यन्तेः - ' सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पूर्वसमुद्रमुदेति' इत्यादि, तन्मतं निषिद्धम् - इति इह च सूर्यस्य सर्वतो गमनेऽपि प्रतिनियतत्वात् तत्प्रकाशस्य रात्रि--दिवसविभागोऽस्ति इति तं क्षेत्रभेदेन दर्शयन्नाह :- ' जया णं ' इत्यादि. इह सूर्यद्वयभावाद् एकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि 'दक्षिणार्थे ' तथा ' उत्तरार्धे ' इत्युक्तम्, तथाऽपि ' दक्षिणभागे ' ' उत्तरभागे ' च - इति बोद्धव्यम् - अर्धशब्दस्य भागमात्रार्थत्वात्. यतो यदि दक्षिणार्धे, उत्तरार्धे च समग्रे एव दिवसः स्यात्, तदा कथं पूर्वेण, अपरेण च रात्रिः स्यादिति वक्तुं युज्येत ! अर्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात् इतश्च दक्षिणार्धादिशब्देन दक्षिणादिदिग्भागमात्रमेव अवसेयम्, नत्वर्धम् यतो यदाऽपि दक्षिणोत्तरयोः सर्वोत्कृष्ट दिवसो भवति, तदाऽपि जम्बूद्वीपस्य दशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं स्याद् दशभागद्वयमानं च पूर्व-पश्चिमयोः प्रत्येकं रात्रिक्षेत्रं स्यात् तथाहिः - पष्ट्या मुहूर्तेः किल सूर्यो मण्डलं पूरयति, उत्कृष्टदिनं च अष्टादशभिर्मुहूर्तेःउक्तम्. अष्टादश च षष्टेर्दशभा गत्रितयरूपा भवन्ति, तथा यदा अष्टादशमुहूतों दिवसो भवति तदा रात्रिर्द्वादशमुहूर्ता भवति, द्वादश च षष्टेर्दशभागद्वयरूपा भवन्ति इति तत्र च मेरुं प्रति नवयोजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि, नव च दशभागा योजनस्य इति एतत् - ९४८६ सर्वोत्कृष्टदिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं भवति कथम् ? मन्दरपरिक्षेपस्य किंचिन्न्यून त्रयोविंशत्युत्तरषट्शताधिकैकत्रिंशद्यो जनसहस्रमानस्य ( ३१६२३ ) दशभिर्भागे हृते यद् लब्धं तस्य त्रिगुणितत्वे एतस्य भावाद् इति तथा लवणसमुद्रं प्रति चतुर्नवतिर्योजनानां सहस्राणि, अष्टौ शतानि, अष्टषष्ट्यधिकानि चत्वारश्च दशभागा योजनस्य
१. मूलच्छायाः यदा जम्बुद्वीपे द्वीपे दक्षिणार्धे जघन्यको द्वादशमुहूतों दिवसो भतति तदा उत्तरार्धेऽपि यदा उत्तरार्धे तदा जम्बुद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्य-पश्चिमे उत्कृष्टिकाऽष्टादशमुहूर्ती रात्रिर्भवति ? हन्त, गौतम ! एवं चैव उच्चारयितव्यम्, यावत्-रात्रिर्भवति यदा भगवन् ! जम्बुद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये जघन्यको द्वादशमुहूर्ती दिवसो भवति तदा पश्चिमेऽपि यदा पश्चिमेऽपि तदा जम्बुद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तर-दक्षिणे उत्कृष्टिका अष्टादशमुहूर्ता रात्रिर्भवति ? हन्त, गौतम । यावत्- रात्रिर्भवतिः - अनु०
२. प्र० छाः यथा यथा समये समये पुरतः संचरति भास्करो गगने, तथा तथा इतोऽपि नियमाद् जायते रजनी च भावार्थः एवं च सदा नराणामुदया-ऽस्तम (य)नानि भवन्ति अनियतानि, खकदेशमे दे कस्यचित् किंचिद् व्यपदिश्यते नियमात् सकृदेव च निर्दिष्टः भद्रमुहूर्तः क्रमेण सर्वेषां कैषांचिदिदानीमपि च विषयप्रमाणे रविर्येषाम्ः -- अनु०
For Private & Personal Use Only
www.jainelibrary.org