________________
१४४ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ५.-उद्देशक १. १. चतुर्थशतान्ते लेश्या उक्ताः, पञ्चमशते तु प्रायो लेश्यावन्तो निरूप्यन्ते, इत्येवं संबन्धस्यास्य उद्देशक-संग्रहाय गाथेयम्:'चम्पा' इत्यादि. तत्र चम्पायां रविविषयप्रश्ननिर्णयार्थः प्रथम उद्देशकः, अनिल ' त्ति वायुविषयप्रश्ननिर्णयार्थो द्वितीयः. 'गंठिय' त्ति जालप्रन्थिकाज्ञापनीयार्थनिर्णयपरस्तृतीयः. 'सद्दे' त्ति शब्दविषयप्रश्ननिर्णयार्थश्चतुर्थः. 'छउम' ति छद्मस्थवक्तव्यतार्थः पञ्चमः. 'आउ' ति आयुषोऽल्पत्वादिप्रतिपादनार्थः षष्ठः. 'एयण ' ति पुद्गलानामेजनाद्यर्थप्रतिपादकः सप्तमः. नियंठे' त्ति निम्रन्थीपुत्राभिधानाऽनगारविहितवस्तुविचारसारोऽष्टमः, 'रायगिहं' ति राजगृहनगरविचारणपरो नवमः. 'चंपा-चंदिमा य' त्ति चम्पायां नगर्यां चन्द्रमसो वक्तव्यतार्थो दशमः.
१. चोथा शतकना छेवटना भागमा लेश्याओ संबधी विचारो जणाव्या छे, माटे हवे लेख्यावाळा जीवो संबंधी कांइक जणावाय तो ते स्थानप्राप्त छे, तेथी आ पांचमा शतकमां तो प्रायः लेश्यावाळा जीवो संबंधी निरूपण करवानुं छे-ए रीते चोथा अने पांचमा शतकनो परस्पर संबंध
पुरदुर्गीपयोगिपाषाणप्रहणार्थ प्रतोली पातयिता कपाटसंपुटमग्रहीत. x आ नगरीमा दधिवाहन राजानी पुत्री चंदनयालानो जन्म थयो हतोअस्यां चन्दनवाला दधिवाहननृपतिनन्दना जन्म उपलेमे, या किल भगवतः एणे कौशांबी नगरीमा सूपडाना खूणामा रहेला अडदना बाकळाओ श्रीमहावीरस्य कौशाम्ब्यो सर्पकोणस्थकुल्मायः ४ पञ्चदिनोनषण्मासावसाने आपी श्रीवीरने छ महिनाना उपवास पछी पारणु कराव्यु हतुं. पृष्ठ अभिप्रहान् अपूरयत्. अस्यां पृष्ठचम्पया सह श्रीवीरः त्रीणि वीरात्रसम- चंपानी साथे आ नगरीमा श्रीवीरे प्रण चोमासां का हता. पोताना वसरणानि चक्रे. अस्यामेव परिसरे श्रीश्रेणिकसूनुः-अशोकचन्द्रो नरेन्द्रः- पिताना अवसान-संबंधी शोकने लीधे श्रेणिक राजाना पुत्र कोणिके ( जेनें कूणिकापराख्यः श्रीराजगृहं जनकशोकाद् विहाय नवीनां राजधांनी चम्पाम् बीजं नाम अशोकचंद्र छे) राजगृहने छोडीने पोतानी राजधानी चंपा -अचीकरत्, अस्यामेव पाण्डुकुलमण्डनो दानशाण्डेषु दृष्टान्तः श्रीकर्णनृपतिः नगरीमां करी इती. पांडवकुलभूषण अने प्रसिद्ध दानवीर श्रीकर्णराजे आ साम्राज्यभियं चकार x अस्या विहरन् श्रीशय्यंभवसूरिश्चतुर्दशपूर्वधरः नगरीमांज पोतार्नु साम्राज्य स्थाप्यु हतुं. श्रीशय्यंभवसरिए आ नगरीमा खंतनयं मनकाऽभिधानं रांजगृहागतं प्रवाज्य तस्य आयुः षणमासावशेष ज राजगृहथी आवेला पोताना पुत्रने दीक्षा आपी हती अने 'तेनुं आयुष्य श्रुतज्ञानोपयोगेन आकलय्य तदध्ययनार्थ दशकालिक पूर्वगताद् नियूंढ- थोडु जाणी ते माटे तेमणे दशवैकालिक नामनाः सूत्रनी स्वना करी हतीवान्-तत्र आत्मप्रवादात् षड्जीवनिकाम् , कर्मप्रवादात् पिण्डैषणाम् , ते रचनामा तेमणे आत्मप्रवाद नामना पूर्वप्रथथी लइके षड्जीवनिका सत्यप्रवादात् वाक्यशुद्धिम् , अवशिष्ट-अध्ययनानि प्रत्याख्यानपूर्वतृतीय- प्रकरणने, कर्मप्रवाद नामना पूर्वग्रंथथी लइने पिंडैषणा प्रकरणने अने वस्तुन इति."
सत्यप्रवाद नामना पूर्वग्रंथंथी लइनें वाक्यशुद्धि प्रकरणने उमेर्य हतुं अने
बाकीनां अध्ययनोने प्रत्याख्यान पूर्वनी त्रीजी वस्तुमाथी उद्भवाव्या हता." या मगरी विषे श्रीहेमचंद्रसूरि पोतानां महावीर-चरित्रमा आ प्रमाणे जणावे छ:" राजा राजगृहे स्थातुम्-अभूदू भृशमनीश्वरः. १८०
पोताना पिताना मृत्युना शोकने लीधे राजा कोणिक राजधानीकरिष्ये पुरमन्यत्रेत्यादिदेश विशापतिः,
राजगृहमा रही शकतो न हतो तेथी तेणे बीजु नगर-राजधानी-वसाशस्तभूशोधनायाथ वास्तुविद्याविशारदान् . १८१
बवानी इच्छाथी वास्तुविद्याना पंडितोने सारी जग्या शोधवा मोकल्या. ते च वास्तुविदः शस्तां पश्यन्तः सर्वतो भुवम् ,
ते वास्तुशानिओनी दृष्टिए जग्या शोधता शोधता एक मोर्ड चंपा प्रदेशेद्राक्षुरेका महान्तं चम्पकमम्. १८२ झाड पडयु-जे विशाळ शाखावाळु, सुंदर पांदडांवाईं, सुगंधी पुष्पवाड अचुश्च नायमुद्याने दृश्यते नेह सारणिः,
अने छत्रनी जेवी छायावालु हतुं तथा मुसाफरोने माटे एक अपूर्व विश्राममायमाबालवलयी तथाप्यस्याद्भुता लिपिः. १८३ स्थान हतुं. आम छतां खुबी तो ए हती के, ए झाड कोड बाग न हत, अहो ! बहुलशाखसमहो । पत्रलताद्भुता,
त्यां कोह पाणीनो धोरियो न हतो तेम पाणीनो क्यारो पण न हतो-तो अहो ! कुसुमसंपत्तिरहो । कुसुमसौरभम्. १८४ पण ए झाड आयु सुंदरमा सुंदर हतुं. ए वास्तुशानिओए ए झाडने अहो । छायकातपश्यमातपत्राभिभाबुकम् ,
जोइने एवं नकी कर्यु के, आ झाड लक्ष्मीनुं धाम छे अने सहज सुंदर छे अहो । विश्रामयोग्यलमहो! सर्व किमप्यदः. १८५ माटे अहीं वसावेलु नगर पण तेवू ज लक्ष्मीनुं धाम अने संभावनुं सुंदर निसर्गरमणीयोऽयं यथा श्रीधाम चम्पकः,.
थशे. एम विचारी राजा कोणिकने ए पंडितोए नगर वसाववानी ए झाड. तथाऽत्र नगरमपि भविष्यति न संशयः. १८६ वाळी जग्या बतावी अने राजाए त्यो ए झाडना नाम उपरथी 'चम्पा' चम्पकेन त्रियः सत्यकारेणैवोपशोभितम् ,
नामनी नगरीने वसावी. त्यारबाद राजा पोताना बंधुओ अने लावलश्कर स्थानं पुरीनिवेशाह ते तथाख्यन् महीभुजे. १८७ सहित ए चंपा नगरीमा जइने पोतानुं शासन चलाववा लाग्यो," चम्पकस्य अभिधानेन चम्पा-इति नगरी नृपः, वेगाद् अकारयत् सिद्धिर्वचसा हि महीभुजाम्. १८८ ततश्च पुर्या चम्पायां गत्वा सबलवाहनः, मीमिमा श्रेणिकसभातृभिः सहितोऽन्वशात्." १८९
-महावीरचरित्र-सर्ग-११, एज आचार्यश्री, शय्यंभवसूरि अने चंपानगरी विषे पोताना परिशिष्टपर्वमा पण आ प्रमाणे जणावे छे:" तदा शय्यंभवाचार्यश्वम्पायां विहरनभूत्,
(चंपा नगरीमा थएली दशवैकालिकसननी रचना विष आगळ पालोऽपि तत्रैव ययावाकृष्टः पुण्यराशिना. ६८ xxx श्रीजिनप्रभसूरिना शब्दोमा जणावाह गहुं छे, एज वातने श्रीहेमचंद्रसूरि सर्वसावध विरतिप्रतिपादनपूर्वकम् ,
पण जणावे छे) " ते वखते श्रीशय्यंभवसरि चंपा नगरीमा विहरता हता. तमबालधियं बालं सूरितमजिप्रहत्. ८.xxx पुण्यराशिथी खेंचाएलो वेमनो पुत्र पण त्या ज आव्यो भने सूरिश्रीए ए सिद्धान्तसारमुद्धत्याचार्यः शय्यंभवस्तदा,
बाळकने दीक्षित को अने तेना श्रेय माटे त्यां ज दशवैकालिक नामना दुशवैकालिकं नाम श्रुतस्कंधमुदाहरत, ८५-पंचमसर्गः श्रुतस्कंपनी रचना करी."-(परिविष्टपर्व ):-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.