________________
शतक.३. उद्देशकः५:
..... भगवत्सुधर्मस्वामिप्रणीता भगवतीसूत्र, २. विग 'त्ति वृकः, 'दीविअ.' ति चतुष्पदविशेषः, अच्छ,' न्ति त्ररक्षः, 'बरच्छ ति व्यायविशेषः, : पससर 'ति शरभः इह अन्यायी शृगालादिपुदानि वाचनान्तरे दृश्यन्ते. ' अभिजित्तए 'ति-अभियोक्तुं विद्यादिसामर्थ्यतः, तद-गुम्नवेशेन व्यापारयितुम् , यच्च स्वस्यानुप्रवेशेन अभियोजनं तद्विद्य:दिसामोपात्तबाह्यपुद्गलान् विना न स्याद् इति कृत्वा उच्यते:- नो बाहिरए पुग्गले अपरिआइत्त 'त्ति. 'अणगारे णं से' ति अनमार एवासौ-तत्त्वतोऽनगारस्यैव अश्वाद्यनुप्रवेशेन व्याप्रियमाणत्वात्. " मायी अभिमुंबइ त्ति कषायवान् अभियुक्ते इयर्थः, अधिकृतवाचनायां 'मायी विकवड़ति दृश्यते, तत्र चाभियोगोऽपि विकुर्वणा इति मन्तव्यमेंविक्रियारूपत्वात् तस्य. ' अन्नयरेसु' त्ति आभियोगिकदेवा अच्युतान्ता भवन्ति इति कृावा अन्यतरेषु इत्युक्तम्-केपुचिद् इत्यर्थः, • उत्पद्यते चाभियोगभावनायुक्तः साधुराभियोगिकदेवेषु. करोति च विद्या दिलब्ध्युपजीवकोऽभियोगभावनाम् . यदाहः- मंता-जोगं काउं भूइकम्म, तु जे पउंजेति, साय-रस-इड्डिहेउं अभियोगं भावणं कुणइ. " " इत्थी' इत्यादि. संग्रहगाथा गतार्था.
भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे तृतीयशते पञ्चम उद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम् २..[विग."त्ति नार, [ 'दीविअ ' ति] एक आतं, चारपगुं जनावर-दीपंडो, [ · अच्छ 'त्ति ] रिंछ, तर ' ति ] एक वृका दि. 'जातनो वाध-नामो वाघ, [' परासर ' ति] सिंहने मारनार शरम-अटापद, बौनी वाचनामां आ ठेकाणे शियाळ ' वगरे बीजा जनावरोनां बीजी वार पण नामो आवे-देखाय-छे. [ अभिमुंजित्तए ' ति] अभियोग करवाने विद्या विगेरेना बळथी अंश्व-घोडा-विगेरेना रूपमा प्रवेश करीने ते अभियोग... 'द्वारा क्रिया करवाने रूपमा प्रवेश करीने ते द्वारा जे क्रिया करवानी छे ते, विद्या विगेरेना बळथी ग्रहण करेला बहारनां पुद्गलो सिवाय थई शंकती नथी माटे कयुं छे केः---[ नो बाहिरए पुग्गले अपरिआइत्त ति.][ अणगारे णं से ' ति] ए अनगार-साधु -ज छे. कारण के खरी रीते तो अश्व विगेरेमा पेठलो साधु ज वपराशमां आवे छे अर्थात् जवादिना रूपमा पण साधु ज पठेलो छ माटे ते साधु,ज छे. पण अश्वादि नथी. [मायी अमिजुजइ ' ति] जे कषायवाळो साधु होय ते-अभियोग करे छे. चालु वाचनामा ['मायी विकुब्वइ !] एवो पाठ देखाय छे. शं०- पाठभेद,
अभिजुंजइ -अभियोग करे छे अने — विकुब्बइ '-विकुर्वण करे छे, ए क्रियापदोनो भिन्न भिन्न अर्थ छे, तो चालु वाचना अने वीजी वाचनामां ते भिन्न अर्थोनुं संघटन केम थइ शके ? समा०-अभियोग अने विकुर्वण क्रियानुं फळ जोतां तो ए बन्ने शब्दोनो जूदो अर्थ संभवतो नथी. समाधान. कारण के अभियोग करमार पण नवा नवां रूपो बनावे छे अमे विकुर्वण करमार पग नवां नवां रूपो बनावे छे माटे अभियोग विकुर्वणरूप होवाथी : अभियोग ' अने विकुर्वण ' ए बन्ने शब्दोना अर्थमां पण मळतापणुं छे अने तेम होवाथी बन्ने वाचनामा संघटन थई जाय छे. [ अन्नयरेसु ' ति] आमियोगिक देवो अच्युत देवलोक सुधी होय छे माटे कोइ एक जातना' ए प्रमाणे कयुं छे. विद्या विगेरेनी लब्धिथी उपजीवन करनार साधु अभियोगनी भावगाने करे छे. अने ए अभियोगनी भावनावाळो साधु आभियोगिक देवोमां उत्पन्न थाय छे. कयुं छे के- कह्यु छ के. " जेओ मात्र वैषयिक सुखने माटे अने खादु आहारनौ प्राप्तिने माटे मंत्र साधना करे छे अने भूतिकर्मने प्रयोजे छे तेओ अभियोगनी भावनाने करे छे. " [ ' इत्थी' इत्यादि.] ए संग्रहगाथा गतार्थ छे-स्पष्ट अर्थवाळी छे.
बडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् दायी यः सद्गुणानां परक्रतिकरणाद्वैतजीवी तपस्वी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्योः-दद्यात् श्रीवीरदेवः सकलशिवसुखं मारहा चाप्तमुख्यः ॥
. १. प्र. छायाः-मन्त्रा-ऽऽयोग कृला भूतिकर्म तु यः प्रयुङ्क्ते, सात-रस-चिहेतुम् आभियोगिकी भावना करोतिः-अनु.
१. आ गाथा उत्तराध्ययन सूचना ३३ मा अध्ययनमा २६२ मी छे. त्यां जणावेलो तेनो अर्थ आ प्रमाणे छ:“मंता-जोग काउं भूइकम्मं च जे पति , साय-रस-इडिहेउं अ- “जे पुरुष, सुख, स्वाद अने ऋद्धिने लोभे मंत्रसाधना करे छे, औषभिओगं भावणं कुणइ-२६२" यः पुरुषः सात-रस-चिहेतवे मन्त्रा- धीसंयोग करे छे अने भूतिकर्मने प्रयोजे छे ते, आभियोगिकी भावनाने ऽऽयोगं कृखा-मन्त्रश्च आयोगश्च मन्त्रायोगम् . मधः-आँकारादिस्वा- करे छ"-२६२. जे वाक्यनी आदिमा 'ॐ' अने अंते 'स्वाहा' हान्तः, आयोगः-औषधीमीलनम् अथवा मन्त्राणाम् आयोगः-साधनं शब्द आवे तेनु नाम मंत्र. आयोग एटले साधना वा औषधीसंयोग. मन्त्रा-ऽऽयोगः-तं कृखा. तथा भूत्या-भस्मना, मृत्तिकया, सूत्रेण वा यत् मनुष्योगी, पशुओनी अने घर विगेरेनी रक्षा माटे भस्म, मृत्तिका वा सूतर कर्म तद् भूतिकर्म -मनुष्याणाम् , तिरश्चाम् , गृहाणां वा रक्षाद्यर्थ कौतुका- द्वारा कराता प्रयोगने भूतिकर्म कहेवामां आवे छे-भभूती नाखवी, मंत्रीने दिकरणं भूतिकरणं कर्म. एतानि सुखार्धम् , सरसाऽऽहारार्थम् , वनादिप्रा. धूळनी मूठी आपवी वा दोरो करी देशो-ए विगेरे भूतिकर्म कहेवाय छे. ए प्त्यर्थं यः साधुः कुर्यात् स आभियोगिकी भावनां करोति. आभियोगिकी जातना मंत्र के भूतिकर्मनो उपयोग जे साधु पोताना अंगत लाभने साहभावनां चोत्पाश्च स आभियोगित्वे देवत्वे मृत्वा उत्पश्चते-इत्यर्थः. आभि- सारो आहार मळे वा सारा कपडा मळे वा वेषयिक सुख मळे ए हेतुधी योगदेवा हि देवानाम् आज्ञाकारिणः किक्करप्रायाः, दासप्रायाश्च." (क. करे छे, ते, मरीने आभियोगिक देवमा अवतरे छे. स्वर्गमा जे देवो मोटा आ० पृ० ११.३.)
संपत्तिशाली श्रीमंतो जेवा छे तेओनी आज्ञामा रहेवानुं काम आभियोगिक देवोर्नु छ अर्थात् आभियोगिक देवो, एक जातना दास देवो छ. आ विषे वधू हकीकत उत्तराध्ययन सूचना ३६ मा अध्ययनमा आवेली छे अने प्रज्ञापनासूत्रना २० मा पदमां (पृ. ४००-४०६ स.) पण ए नातनो उल्लेख मळी आवे छे. प्रस्तुत सूत्र (भगवती)ना प्रथम खंड (पृ० ११०) मां पण आभियोगिकनी माहिती आपेली छे. त्या आपेली गाथाओ उत्तराध्ययनना ३६ मा अध्ययनमा अने प्रज्ञापनाना उपर्युक्त स्थळमां पण टांकेली छे,
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org