________________
६४९ ]
દર્શન અને હિંસાની नावैमि किं वदसि कस्य कृतान्त एषः
सिद्धान्तयुक्तमभिधत्स्व कुहैतदुक्तम् । प्रन्थोऽयमवधारय नैष पन्थाः
क्षेपोऽयमित्यविशदाममतुण्डबन्धः ॥ ८ ॥ आम्नाममार्गसुकुमारकृताभियोगा
करोत्तरैरभिहतस्य विलीयते धीः । नीराजितस्य तु सभाभटसंकटेषु
शुद्धप्रहारविभवा रिपवः स्वपन्ति ॥ २१ ॥
किं मर्म नाम रिपुषु स्थिरसाहसस्य
मर्मस्वपि प्रहरति स्ववधाय मन्दः । आशीविषो हि दशनैः सहजोग्रवीर्यः
क्रीडन्नपि स्पृशति यत्र तदेव मम ॥ १६ ॥ मन्दोऽप्यहार्यवचनः प्रशमानुयातः
स्फीतागमोऽप्यनिभृतः स्मितवस्तु पुंसाम् । तस्मात् प्रवेष्टुमुदितेन सभामनांसिं
यत्नः श्रुताच्छतगुणः सम एव कार्य: ॥ २० ॥
आक्षिप्य यः स्वसमयं परिनिष्ठुराक्षः
पश्यत्यनाहृतमनाश्च परप्रवादान् । आक्रम्य पार्थिवसभाः स विरोचमानः
शोकप्रजागर कृशान् द्विषतः करोति ॥ १८ ॥
किं गर्जितेन रिपुषु त्वभितो मुखेषु
किं त्वेव निर्दयविरूपितपौरुषेषु । बाग्दीपितं तृणकृशानुबलं हि तेजः
कल्पात्ययस्थिरविभूति पराकमोत्थम् ॥ २९ ॥ परिचितनयः स्फीताथोऽपि श्रियं परिसंगतां
न नृपतिरलं भोक्तुं कृत्स्नां कृशोपनिषद्बलः । विदितसमयोऽप्येवं वाग्मी विनोपनिषकियां
न तपति यथा विज्ञातारस्तथा कृतविप्रहाः ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org