________________
तरंगलाला
पव्वय-सिहरारुहणे - उत्तम-गुण-रूव-संपउत्तस्स । । कण्णाए पइ-लाभो सेसस्स जणस्स धण-लाभा ॥ ५२१. सत्ताहब्भंतरओ होही ते पुत्त पहरिसो विउलो । रोत्तव्वयं च होही विण्णायं तविओगम्मि ॥ ५२२
चिंतेमि अण्ण-पुरिसं जइ लहिहं जीविडं न इच्छामि । तेण वि चिंतिएण विणा को लाभा मज्झ इह भोए ॥ ५२३ इय मे चिंता जाया नवरि य गोवामि गरु-सगासम्मि । हियय-गयं च रहस्सं मा होज्ज पयासियमिह ति ॥ ५२४ ता ताव अहं पाणा धरेमि जा सा न एइ सारसिया । तीसे सोऊण तहा ताहे 'अप्प-क्खमं काहं ॥ ५२५ ताएण य अंबाए अभिनंदिय पूइया अहं तत्थ । भूमी-सयणाहिंतो उठ्ठिया नमिय' सिद्धाणं ॥ ५२६ तत्थालोइय निंदिय राईए संभवं, अतीयारं । विच्छलिय-पाय-करयल-मुहे य गुरु-चंदणम्मि कए ॥ ५२७ सागर-सम सचित्तं मणि-कंचण-रयण-मडियमुदारं । हम्मिय-तलमारूढा परियण-रहिंया तहि घरिणि ॥ ५२८ वज(हु ?)याणि विचिंतेती एवमहं तत्थ सठिया घरिणि । हियएण उव्व हंती त चक्कायं अणण्ण-मणा ॥ ५२९
तो पव्व-काल-पभवो निद्ध-आयब-बिंब-विपुलो (?) । केसुय-कुसुम-सवण्णो सहस्स-रस्सि जग-पदीवो ।। ५३० उइओ य विलिंपतो लन्ह-द्दव-कुंकुमेण जिय-लोए । पउमागर-पडिबोहण-कय-वावारुडुरो
सूरो ॥ ५३१
W
भावि-सिणेह-मइयाए तत्थ दिट्ठीए में पियति व्य । सफल(?) [-प्पयास] परिओस-हसंत -मुह-पउमा ॥ ५३२ महुरोवयार-महुर-वयण-खाणी रइय-करतलामेला । उवसरिया सारसिया मज्झ सकोसं इमं चेव(बेइ?) ॥ ५३३ सो मेह-रहिय-वितिमिर-सरय-निसायर-समत्त-मुह सोहो । दिट्ठो चिर-प्पणट्ठो मण-रमणो ते मए(?) रमणो ॥ ५३४ आसंससु सीहोरुंजिय-भय-संतठ्ठ-बाल-हरिणच्छि । तेण समयं पमुइया कामं कामस्स पूरेहि ॥ ५३५ एव भणेति य मए सहसा निय-वयण-मुहिय-हिययाए । तुहाए समवगूढा अब्भुट्ठिय-रोमकूवाए ॥ ५३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org