________________
६४
Jain Education International
सुछु वि दीह (?) कालं निरत्थयं तस्स जं च पिय-विप्पओगे जं च विणा पिययम- समागम - उस्सुयाए अप्पाहिया मए एवं I घरिणी सा सारसिया पडयं घेत्तूण गच्छंती ॥
*
घरिणी ॥
सूरम्मि य अत्थमिए तिमिर-कलंकिज्जमाण- सामाए । तत्थ यतं वेलमहं पोसह - सालं गया अम्मा-पिउहिं समं अरहंते सु-विहिए य देसिय- चाउम्मा सिय-पडिक्कमणयं भूमि-सयणा निसण्णा य मज्झ सयणस्स पासओ घरिणि ।
x
X
X
X
X ""
Xx
X
जीवियं होइ । धम्म- चरणेणं ॥
X
x
x
X
मणि-रण-धाउ-चितं दिव्वासहि-देवरुक्ख-चिंचइअं । गयणतल - विवरमइयं तुंग- सिहरयं गिरिं रम्मं ॥ सुमिणम्मि किर गया हूँ तस्स य पवर- सिहरं समारूढा । तत्थ य पडिबुद्धा हं दाही किं मे फलं सुमिणो ॥ *
x
X
नमिऊणं । पडिक्कंता ॥
।
तो भइ तत्थ ताओ जह दिट्ठ सुमिण - सत्थम्मि ( ? ) धण्णो मंगलो पुत्त होइ एसो य ते सुमिणो ॥ लाभालाभं दुक्खं सुहं च मरणं च जीवियं जं वा । उप्फुसइ अंतरप्पा सुगणे नर-नारि - सत्थस्स ॥ आमिसं (१) मच्छा अहुच्छेओ (?) य सरुहिरो य वणो । रुंदाणि कंदियाणि य आलित्तो जो य विद्धा (?) ॥ गय-वसह भवण-पव्यय - खीर- दुमाणं च आरुहणयाई । सागर-नदि संतरणं च जाण दुक्ख - प्पमोक्खाय ॥ पुण्णा मयस्स लाभे लाभो पुण्णामयस्स दव्वस्स । तरसेव विणासम्म विणासो पुणामधे ॥ थी - नामयस्स लाभे लाभो थी - नामयस्स दव्वस्स । तरसेव विणासम्मि विणासो थी - नामधेयस्स ॥ जं जेण पाबियव्वं पुव्व-कथं सुंदरं व तं सुमिण-दरिसणेण उ अप्पा सूएइ पाओसिओ उ सुमिणो छम्मासा अड्ढ - रत्तिओ तिणि । गोसग्गिओ दिवड्ढ आसण्ण फलो पभायम्मि || निश्चितस्स सुह-निव्वुयस्स सुत्तस्स जे भवे सुमिणा । ते सफला नायव्वा सेसा सफला वा अफला वा ॥
पावं वा ।
सव्वस्स ||
For Private & Personal Use Only
५०४
५०५
५०६
५०७
X I
X " ५०९
५०८
५१०
५११
५१२
५१३
५१४
५१५
५१६
५१७
५१८
५१९
५२०
तरंगलाला
www.jainelibrary.org