________________
तरंगलोरा
पर-सिरि-विणासिणा निग्धिणेण हा केण एव सो भिन्नो । सरसी-महिला-तिलओ चक्काय-मओ इमो फुसिओ ॥३५४ महिला-सोक्ख-विमहणं सोगुस्सेह-करणं अणावेक्खं । वेहव्वं केण महं सीमा-रहियं इमं दिण्णं ॥३५५ तुह नाह विप्पओगुट्ठिएण अणुसोय-धूमेण । चिंता-पसंग-जालेणं सोअग्गिणा डझं ॥३५६ तुह दसण-परिचत्ता पउम-सरेसु पि रई न लभामि(?)। भिसिणी-पत्तेतरियं रूवमिणं ते अपस्संती ॥३५७ तत्थ वि खणं ण रज्जइ मे दिहि विसयंतरं माणंती (?) । भिसिणी-पत्तेतरिओ देसंतरिओ उ मे आसि ।।३५८ किं पुण देहो उव्वरिओ मज्झ अदंसणं तुमे पत्ते । पिय-विप्पओग-मइयं हवइ उ निरंतर दुक्खं ॥३५९
अह एइ सो वणयरो विद्धं दटूठूण सहयरं मज्झ । हा हत्ति करेमाणो तम्मि गयवरे पडिनियते ॥३६० हत्थे वि निध्दुणंतो सो वाहो अइ-सोय-संवाहो । तं आगओ पएसं जत्थ मओ सो पिययमो मे ॥३६१ पिय-जीवियंतकालं तमहं कालमिव बीहणय-रूवं । दह्णं भउव्विग्गा आयासे झक्ति उड्डीणा ।।३६२ तो तेण चक्कवाओ गहिओ कंडं च कट्रियं तस्स । पुलिणम्मि य निक्खित्तो मउ त्ति अणुकंपमाणेण ॥३६३ निक्खिविऊण पिययमं ससिकर-धवलम्मि पुलिण-मज्झम्मि । तो मग्गिउं पयत्तो कटे नियडे वर-नदीए ॥३६४ जेणंतरेण सो एइ बणयरे। दारुए गहेऊणं । तेणंतरेण अहमवि पियस्स पासं समल्लीणा ॥३६५ हा हा नाह अपच्छिम-दंसणयं ते इमं ति विलवामि । अज्ज(?) मुहुत्तेणं होहिसि जह दुल्लहा नाह ॥३६६ तो तं दवस्स सो एइ वणय। दारुए गहेऊणं । मज्झ पियस्स समीवं तो मि पुणेो झत्ति डड्डीणा ॥३६७ दटूठूण दारुणं तो दारुय-हत्थं तयं विचिंतेमि । अरहइ एस हयासो छाउण पउलेहिइ पियं मे ॥३६८ एयं विचितयंती हियएणं बहणि दुक्ख-संतत्ता । पक्खे वि निध्दुणंती पिययम-उवरिं परिभमामि ॥३६९ तेण य छइओ से। तेहिं पिययमो दारुएहिं सव्वेहिं । धणयं च स-कंडं दोदियं च पासे ठवेऊणं ॥३७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org