________________
४२
तरंगलोला
तमियं समं परंतो(?) गंगा पुण तरस तह य भीय व्व। अवसरिउ व पयत्ता संपत्थिय-थोर-वीईहि ॥३२२ पाउण पाउण उदयं मुक्कं थोर लिए वो(?) । वदहं(?) समावइण्णो तत्थ निवुड्डो सुहावेइ ॥३२३ हत्थेण वि छुब्भंतो उदयं च उसु वि दिसासु पढे य। जल-कलुस-सोहण-रओ तं दहमुस्सेत्तुकामो व ॥३२४ सहि नियय-हत्थ-गहियं उदयं धाराहि रेहइ मुयंतो । सिहरग्ग(?) उज्झर-झरओ व्च तहा य गिरि-कूडो ।।३२५ उस्सविय-करस्स मुहं रेहइ से रत्त-तालु-जिमोहूँ । हिंगुलुकागर-कंदरं बिलं व जच्चंजण-गिरिस्स ॥३२६ उड्डाविया अणेगा सउणा अम्हे य मज्जमाणेण । बाहतेण जलन्नं बहुसो घोट्टं करतेणं ॥३२७ उवरिं पि हिधेमाणो(?) न मुएमो तिवि(?)भयं दुयग्गा वि । ___x x x x तेण उडूडाविया संता ॥३२८ सो मज्जिय-निव्वाओ उत्तिण्णो अप्पणो कमेण करी । मय-जीविय-नियाहो वाहो य तहिं समणुपत्तो ॥३२९
नव-जोव्वण-संपण्णो आरण्णय-पएफ-मंडन्कय-मालो । कोयंड-कंड-हत्थो स-कालदंडो जमो चेव ॥३३० पाएहिं सम-खण्णुय-समावडिय-भग्ग-विसम-नक्वहिं । उक्कुडुयट्ठिय-विसमंगुलीहिं अणुवाहण-पएहि (?) ।।३३१ उच्चत्तरमंसोरू संखिन्त(?)-सुवित्थय-उरो सो । कोयंड-विकट्टण-वावडाहिं कढिणाहिं बाहाहिं ॥३३२ ओयंब-रूढ-मंसू उम्ग-मुहो छार-पिंगलो रोद्दो(?) । फुडियग्ग-कविल-कुंचिय-पलंब-दाढो महक्खंधो ।।३३३ वायायवोवहय-दंत(?)नील-फरुस-च्छव। असुह (?)भासी । सावय-कुलंतकालो कालो व्य उपस्थिओ पेक्ख ॥३३४ अंसावसत्त-तुंबो नियंसिओ बग्घ-चम्मयं घोरं । कज्जल-मसि-चित्तलियस्स सरिसयं पीयल-पडरस ।।३३५
दठूण तं गयवरं सो वाहो हत्थि-दुग्गमे देसे । थोर कंचि उवगओ नइ-तड-रूढं महा-रुक्खं ।।३३६ तिरच्छियच्छिओ सो अंसय-संनिहिय-निहिय-कोयंडो । पउणं कुणइ हयासो वणहत्थि विणासणं कंडं ॥३३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org