________________
तरंगलोला
उवनिग्गया मि सहसा चेडीणं चक्कवाल-परिकिण्णा । बाहिर-कोट्ट-लग्गं चाउस्सालंगणं रुंदं ॥२०८ तत्थ तयं जुवइ-जणं दिटुं आभरण-वसण-चिंघइयं । इंदस्स निलए परिपिंडियं व पवरच्छर-समूहं ।।२०९ तत्थ य जाण-विलग्गो बइल्ल-निग्गहण-चोयण-समत्थो । वाहरइ सारही मं वोत्तूण अज्जो(?) व्व णोवालो(?) ॥२१० एहेह कुमारि तुमं संदिदु अज्ज सेट्ठिणा तुम्ह । उववण-गमण-विमाणं जाणमिणमणोवम-सिरीयं ॥२११ तो एवं जंपमाणेण तेण चेडेण तोरिया अहयं । सुह-वाअब्भक(? वाहय)मारूढा तं कंबल-पत्थयं जाणं ।।२१२ धाई य उवारूढा सारसिया चेडिया य मे जाहे । ताहे पयटियं तं घंटा-सद्दालयं जाणं ॥२१३ महिला-जण-सारक्खण-कय वावारा य तत्थ कंचुइणो । घर-मयहरा परियणो मग्गेणं मं समवणिति ॥२१४
एवं सुविरइय-मणोहरेण पउर-जण विम्हय-करेण । निग्गमणेण पवन्ना नरवइ-मग्गं सुगमणेण ॥२१५ नाणा-विवणि-समग्गं सामे(? हे)हिं आययं पुरवरीयं । पेच्छामि राय-मग्गं महग्ध-सारोवम-सिरीयं ॥२१६ सारिय-जाल-कवाडा पेच्छण-लोलाहिं तत्थ जवइहिं । ओलोयण-उम्मिल्ला पेच्छंति ममं घरा घरिणि ॥२१७ पेच्छणय-उच्छुओ मं तत्थ जणो पेच्छए अणिमिसच्छो । जाण-विमाणारूढं लच्छि व जहा अइन्छंति ।।२१८ तत्थ य दळूण ममं राय-पहत्था[ण] नयरि-तरुणाणं । तो किर वम्मह-सर-पहकरेण डज्झति हिययाई ॥२१९ रमियव्व-संपओगे मणोरहे तेहिं तह करतेहिं । जीविय-संदेह-करं खणेण आयल्लयं पत्तं ॥२२० अच्छरसा-रूवाओ जुवईओ वि किर तत्थ कासी य । दह्णमेय-रूवं मणोरहे एरिसे रूवे ॥२२१ मह रूव-सोउमल्लं वि प्पेक्खिय हाव-ललिय-सीलं च ।। राय-वहे किर. सव्वो वण्णेमाणो(?) जणो जाओ ।।२२२ राय पह च विसालं अणुगच्छंताण उत्थरंताण । गंधेण मे सुगंधेण तत्थ [हु] विम्हाविओ लोओ ॥२२३ एय मह चेडियाओ सोऊण जणस्स एव संलावे । अणुधाविऊण साहति निग्गयाओ पुरवराओ ।।२२४ पत्ता तं उज्जाणं जाणाणं उत्तरंति विलयाओ । उज्जाण तीर-देसे ठविओ पासम्मि आरक्खा ॥२२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org