________________
२६
तरंगलोला
धोय-मुह-हत्थ-पाया अरहते वंदिऊण साहू य । संखेव-पडिक्कंता उववण-गमणूसुया अहयं ।।१९१ उज्जाण-गमण-तुरियाहिं तत्थ अह परम्मि जुबईहिं । अलस-गमण त्ति रत्ती वहुयाहि बहु उवालद्धा ।।१९२ उज्जाण-गमण-पच्छण-सलाव-कहाहि जग्गमाणाण । कासि वि अइक्कंता मज्जणय-मणोरह-कहाहिं ।।१९३
पूइय आरक्खिय-कम्मकरा मयहर-णरा परियणो य । भोज्जं समी/हेउं जे उज्जाणं ते गया पुव्विं ॥१९४ सो गयण-गमण-पहिओ सहसा जासुमण-कुसुम संकासो । उठेइ पुव्व-दिस-कमल-बयण-वियसावओ सूरो ॥१९५ गिण्हति विविह-रागे पट्टे खामे य कोसियारे य । चीणंसुए य वत्थे महग्घ-मोल्ले विचित्ते य ॥१९६ गिण्हंति य सविसेसे मुत्ताहल-कणय-रयण-संघडिए । ते भूसण-सव्वस्से सिप्पिय-विण्णाण-निम्माए ।।१९७ सुन्देर वद्धण-करं सोहग्गाणुग्गहं ति(?) पसाहणयं ।। जोव्वण गुण-साहणयं... तो सव्व-सयण-महिला आमंतिय आगयासु तासु तहिं । सज्जीकय-निग्गमणा अम्मा उज्जाण-गमणस्स ।।१९९ ताहिं महिलाहिं समयं वटुंते सोहणम्मि य मुहुत्ते । सव्व-समिद्धीए तओ उज्जाणं पत्थिया अम्मा ॥२०० अणुमग्गओ य अम्माए तत्थ वेगेण नीइ जुवइ-जणो । आभरण-रवेण तयं भवणस्स पहं पपूरेंतो ॥२०१ नेउर-रुणरुण-सद्दो कणय-रयण-मेहला-खणक्खणया । मंजीर-खिखिणीण य सदुग्घोसो सुहो(घो?)सो उ ॥२०२ तत्तो गच्छंतीणं जणस्स ओस्सारणं पिव करेइ । वम्मह-नंदी-तूरं तासिं निययाभरण-तूरं ॥२०३ इय तासिं नग्गमणं कहियं मे उवगयाहिं चेडीहिं । वाहरिउं मं तत्थागयाहिं अम्मा-निओएणं ॥२०४
अहयं पि सहीहिं समं कमेण मज्जिय-पसाहिया घरिणि । सव्वाभरण-मणोहर महरिह (?)-चेल्लियंगीहिं ॥२०५ आगिट्ठि-चिंध-पट्टे कंचण-पिट्ठीए मंडियमुयारं । महरिह-सोट्ठा(?)लण्हं पटूट-सुवत्थं नियत्था. मि ।।२०६ आभरण-वसण-महरिह-रयण-समूह-प्पहा-वियाणेण । बिउणीकय-लायण्णा उउ-पुष्फिय-चंपयलय व्व ॥२०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org