________________
तरंगलोला
अम्माए विण्णविओ ताओ बलियं खु कोउहल्लं मे । तं सत्तिवण्ण-रुक्खं कण्णा-निव्वणियं दटुं ।।१७३ लठं ति भणइ ताओ पेच्छस तं सयण चग्ग-परिकिण्णा । कुणसु य सुण्हाहि समं तत्थ सरे मजणं कल्लं ॥१७४ ताएणं आणत्ता तत्थ य कोडुबिया मयहरा य । कल्लं करेह सज्जं भोज्जं मज्ज(?) उवणम्मि ॥१७५ मजाणि(? बत्थाणि) सोहणाणि गंध मल्ले य कुणह सज्जंति। नीहंति महिलियाओ तत्थ सरे मजणं काउं ॥१७६ धाईहिं य सहियाहि यस व्याहिं वि निय-भाउजायाहिं । अभिणदिया मि बहुसो समत-सयराह तो घरिणि ।।१७७ धाईए अहं भणिया सज्जं ते जेमणं इमं पत्त । ता उबविससु य भुंजसु मा ते वेला अइच्छिहिइ ॥१७८ अइए भोयण-काले जो छाओ(?) न भुंजइ तहा पुत्त । अग्गी निरिंधणो विव विज्झायइ तत्स कायग्गी ॥१७९ कायग्गी किर संतो वण्णं रूवं च सोउमल्लं च । छायं बलं च हणए बोहिस्स सुहे उवणमंतो(?) ॥१८० तो एहि पुत्त भुंजसु मा ते कोल-व्वएण गहियाए । कोई हवेज्ज दोसो त्ति साणुकंपं अहं भणिया ॥१८१ खीरेण सित्त-सुकट्ठ-छेत्त-केयार-वप्प जायस्स । तिक्खुत्तो उक्खय-रोवियरस सुव्विद्ध-पुट्ठस्स ॥१८२ कयभंग-मलिय कुट्टिय-निक्कणिय-पलय(?)-सारियं सयलं । 'ससि-खीर-सुद्ध-वणं मिउ-विसयं नेह-रस-गाढं ॥१८३ कत्तिम-अविगलिय-गुर्ण बहु-बप्फ-दुक्खियं पिव स-बप्पं । सुरहि-घय-पभूय वंजण विविहोल्ल पाणय-समयं ॥१८४ जिमिया मि जहुद्दिट्ठिय मिय-सिद्ध(?) उइयम्मि कालम्मि । वण्ण-रस-गंधय(?) सयल-गुण-सालि भुजिया सालि ॥१८५ हत्थोदकं च दिण्णं घरिणि मह भायणम्मि अण्णम्मि । हत्था य लूहियो मे खोमेण सुगंध वत्थेण ॥१८६ भोयण ग...वहत्थं व(?)य-तेल्लं तओ मए छिक्कं । हत्थ मुह-मंडणत्थं
परियण-परिमंडयंतीए ॥१८७ कल्लं किर उज्जाणं निग्गच्छामो त्ति तत्थ जुवईणं । मण-परिओसुप्फोलो · मुहेसु परियट्टिओ हासो ॥१८८ तो दिवस गय-पवित्ती संपत्ता चक्खु-विसय-निवित्ती। . रत्ता कम्म-निवित्ती निंदुप्पत्ती मणुस्साण ॥१८९ सयणम्मि य सुत्ताए पास-ट्ठिय-दीव नासिय तमोहा । सा वि सुहेण गया मे मयलंण लंछिया रत्ती ।।१९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org