________________
तरंगलोला
तेसि च विणय-खलिय खमह य किर सुहम बायर सव्व। मत्तेहि पमत्तेहिं व जं होज्ज कयं कयाई पि ॥ (४०३) अस्संजएसु अत्थो एवं विसोवमो दवग्गि-निभो । अहिकरणं ति न दिण्णो वोसिरिओ णे त्ति संदिसियं ।। (४०४) सोन चेमं सहसा उक्कूविय परिजणेण पाएसुं । लग्गेण तहण्णेण य जणेण ढुंचइ सय केसो ॥ (४०५) जाव पिओ ता हं पिय तहेव समणस्स तस्स पाएसु । पडिया पिएण सह तो भणामि दिक्खेह भयव ति ।। (४०६) तेण वि विहिणा जा दिक्खियम्मि ता परियणाउ नाउणं । अम्मा-पियरो पत्ता भणंति मोहेणिमं पुत्ति । (४०७) मा होज्ज विसम-तामण्णेणं धम्मे विराहणा काइ । तम्हा अणुभूय-भोगा पच्छा वि तव गहेज्जसु ।। (४०८) भणिय मए भोगा खण-मेत्त-सुह त्ति वीर-तरुणेणं । सासय-सुह-हेऊ धम्मो च्चिय होइ कायब्यो ।(४०९) ता बॅति पुत्त साहसु सिवमचिरेणेव तह वि गदगदिया। बंधव-जणेण य वड्ढविया समासासिया दो-वि ॥ (४१०) सासु ससुरो य तओ रमणं मं बेंति पुत्त केण तुमं । किचि भणिओ जमेवं पव्वइओ तह य धम्म-फलं ॥ (४११) सग्गो तम्मि वि भोगा साहीणा ते य तुज्झ ता भोगे । कइवय वरिसे (?) प[129 Bच्छा सुक्खं विहेज्जसु ॥ (४१२) तो मे गुरू सयासो(?) निय-चरिएण वरो इओ जाओ । समणो त्ति वोत्तु तेसिं संदरिसेइ दिटुंतं ॥ (४१३) जह कोसियार कीडो जा जा तणु-वेढणेण अण्णाणो । हिय-कामओ निरंभइ अप्पाणं तंतु-मेत्तेण ॥ (४१४) तह मोह-मोहिय-मई जीवो विसय-सुह-कामओ धणिय। इस्थि-कएण निरु भइ अप्पाणं राग-दोसेहि ॥ (४१५) भणिय च तेहि विसयासेवण-
निवुय-मणा नवरि अम्हे । न चएमो निस्सरिउं ता तुम्हे चिय परं धण्णा ।। (४१६) तो सेट्ठि-सत्थवाह-समहिल-मित्तजण बंधव-समग्गा । घेत्तूण पुत्तमम्हं नगरमइगया परोयंता ।। (४१७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org