________________
तरंगलोला
अह रूव-विम्हिय-मई नाऊण कहाए अंतरं भणइ । घरिणी कयंजलिउडा. संजम-नियमुज्जयं अज्जं ॥६९ होउ सुओ मे धम्मो इणमवरं ता पसीय कहेहि । जमिणं भणामि भयवइ तं सुव्वउ मह पसेऊण ।।७० रूवालोयण-सुहयाई अज्ज जायाई मज्झ नयणाई । सवणां उण उत्तम्मति तुम्ह-उप्पत्ति-सवणम्मि ॥७१ किं नामस्स य पिउणो अमयमइय वुट्ठि-सण्णिहा तं सि । कोत्थुह-मणी व हरिणो हिययं आणंदियं कुणसि ॥७२ भुवणस्स वंदणीया वेहायसं सव्व(?) विमल-जोण्हाए । जणणी जणणी काणि उ नामम्मि य अक्खराणेत्थ ।।७३ किं च सुहं अणुभूयं नियय-घरे पइ-घरे तुमे अज्जा । केण व दुक्खेण इमा गहिया अइ-दुक्करा वज्जा ॥७४ इच्छामि जाणिउं जे एयं सव्वं अहाणपुव्वीए । दोसो य न कायव्वो गम्मतेणं अगमणम्मि ॥७५ महिला-रयणस्स नईण साहुणो x x x सव्वस्स(?) । नो किर लहिउँ जुत्तो पभवो त्ति सुई चरइ लोए ॥७६ एयं पि जाणमाणा धम्मिय-जण-परिभवो न जुत्तो त्ति । तुह रूव-विम्हिय-मणा · पुच्छामि तुम अह रसेण ॥७७ तो भणइ एव भणिया दुक्खं किर साहिउं इमं घरिणि । एस अणत्था-दंडो नहि जुज्जई सेविउं अम्हं ॥७८ पुव्व-कय-पुव्व-कीलिंय-सुहाणि गिहवास-समणुभूआणि ।। सावज्जाणि न जुत्तं मणसा वि किणो(?) उदीरेउं ॥७९ अह पुण संसार-दुगुंछणं ति अहरिस-पओस-मज्ज्ञत्थं । तं सुणह कहेहं मे कम्म-विवाग-प्फलं निययं ॥८० इय भणियम्मि तुट्ठा घरिणी ताओ य पवर-विलयाओ। सोयव्वउच्छि(?च्छु)याओ अज्ज वंदंति सव्वाओ ।।८१ अह ताहिं पुच्छिया सा समणी साहेई पुव्व-भव-जणियं । कम्म-विवागं सव्वं तासिं विलयाण सव्वासिं ॥८२ इड्ढी गारव-रहिया मज्झत्था तस्थिमं भणई अज्जा । धम्मक्क -दिण्ण-दिट्ठी सरस्सई चेव पच्चक्खा ॥८३ जं च मए अणुभूअं जं च सुयं जं च संभरे घरिणि । थोवुच्चएण एवं सुण वण्णेहं समासेण ॥८४ जा भणइ मंगुलं मंगुलं ति लटुं च भणइ लटुं ति । सब्भावे भण्णंते न होइ निंदा पसंसा वा ॥८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org