________________
२४८
तरंगलाला
तो भणइ तकरो सो तुब्भे कच्चायणीए जायम्मि । अम्ह सेणावइणा महा-पसू दो-वि उद्दिट्ठा ।।(२६३) देज्जं य अ-दिज्जते कुवियावगरेज्ज भगवई अम्ह । जीए पसाएणम्हे सव्वे कामा अणुभवामो ॥(२६४) सोउं चेमं भीया सुट्ट्यरं घरिणि जाव धू(१५)रेमि ।। तावावाणय-देसे केण य महुरं समुग्गीयं ।।(२६५) अगणिय-नय-परिवायरस साहसं कम्ममारहंतस्स । [पुरिसस्स] एकतरिया होइ विवत्ति व सिद्धी वा ॥(२६६) सोउं चेमं भणियं पिएण सोऊणिमं समुग्गीयं । मा कुण पिए विसायं सत्था तो किंपि संजाया ॥(२६७) सेसाण य बंदीणं पुच्छंतीणं स-दुक्ख-वित्ताणं । साहेमि नियय-चरियं रोवंती जं जहा वित्तं ।।(२६८) तं च सोउण(?) मज्झं सो चोरों निग्गओ पडालीए । तासिंतो बंदीओ ताओ वि लहुँ पलाणाओ ।।(२६९) तासु य गयासु तो भणइ पिययमं तकरो मउय-मउयं । मा भाह अहं तुब्भे मरण-भयाओ विमोस्संतो (?) ॥(२७०) पत्तालीए काउं मंसं सो आओ तओ भणइ अम्हे । जेमणमिणं पभुजह उ सुटु दूरम्मि गंतव्वं ।। (२७१) अम्हेहिं नेच्छियं तं नवरं तेणाणियं दुवेहिं पि । उत्ताणय-करयल-संपुडेहिं उदयं तहिं पीयं ॥(२७२) तो सूरो अत्थमिओ पल्ली वि हुडुक्क-गीय-सहाला । मत्त(?)-चोरेहिं विहिया नच्चंतेहिं जहिच्छाए ॥(२७३) तो जेमण-वक्खित्ते जणम्मि सो तकरो पियं मुइओ । भणइ मा . भाह एह य जेणाहं ते पलावेमि ।।(२७४) तत्तो तेणम्हे तह कहंचि नीसारिया स-पल्लीओ। जह केणावि न नाया नेइ य पुरओ ठिओ अम्हे ॥(२७५) सो हत्थ-गहिय धणुहो उप्पीलिय-भत्थय-सणाहो । एवं च पल्लियाए जता कतारमुत्तिण्णा ॥(२७६) तो भणइ तकरो णे कंतारं ति जाह वीसत्था । एत्तो पच्छिम-हुत्तं पुरओ गामं च पाविहह ॥(२७७) अहमित्तो य चलिस्सं खमह य जं सामियस्स आणाए । अण्णाण-पमाएहि य बद्धा य हया य पल्लीए ॥(२७८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org