________________
२४७
तरंगलाला
एवं च निलुक्का हं पियस्स पाणं-परिरक्खण-निमित्तं । गाढं कंपिय-हियया निस्सह तत्थ रोवामि ॥२४५ दछ रयण-पुण्णं तुट्ठा चोरा करंडयं मुक्क। अह भणइ चोर-वंद ससीसय(?) भडो तहिं एक्को ॥२४६
[126A]सो रइयंजलि-कर-संपुडेहिं सेणावई पणओ ॥(२५०)
अम्हे य निरिक्खंतो भीमो कंप-रहियं तहिं एक । संदिसइ थेर चोरं आसण्णं किंपि कण्णम्मि ॥(२५१) सो तत्थ गहिय संमेत्थ (?) निच्छओ भणइ थेरओ एक ॥ साहित्तु(?) चोर तरुणं जहहो(?) पल्लीवई भणइ ।।(२५२) उ(?) किर [देवी]ए जाओ सेगावईहिं कायव्यो । चाउम्मा सय अंते महिला-सहिएण पुरिसेण ॥(२५३) तत्थ किर मिहुणयमिणं जोग्गं ति सुरक्खियं करेज्जासु । सोउं चेमं भीया विसेसओ हं तहिं घरिणी ।।(२५४) अह सो सामिय वयणं कयंजलि-उडो पविज्जउ अम्हे । आणेइ चोर-तरुणो स-पडाली-पडि-पडालीए ।।(२५५) धणियं च वुब्भमाणं वाउक्खंभं विहित्तु चोरेहिं(?) । अवयासेमि पिययमं वारेती बंधणं तस्स ॥(२५६) एवं च वबसमाणी वि तेण चोरेण जा[126B]य-रोसेणं । लत्ताहिं हं तु निब्भच्छिया य छूढा य एक्कते ॥ (२५७) दडु चेमं धीरो वि पिययमो भणइ हा मह कएणं । मरणाहियमिय धरिसणमपत्त-पुष्वं पिए पत्ता ॥ (२५८) एवं च जंपमाणो निल्लक्खणेण(?) तेण चोरेणं । बद्धो पच्छाबंधं बीय-पडालिं तओ गओ(?) । (२५९) भणिओ य मए चोरो कोसंबी-नयरि-सत्थवाहस्स । [एसो] एको पुत्तो सेट्ठिस्स य बालिया अहयं ॥(२६०) जेत्तिय-मित्तं इच्छह मणि-मुत्त-सुवण्णयां पवालं वा । तेत्तिय मेत्तं अम्हे मेच्छत्तिया(?) ।(२६१) तुम्हं च कोइ वच्चउ अम्ह लेहेहिं णे कुल-घराणि । लद्वम्मि तओ अत्थे अम्हे मुंचेज्जह दुवे वि ।।(२६२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org