________________
२४६
Jain Education International
सा वि गया जा तुरियं ताय-गिनंतर गय भवणं । रयण-करंड हत्थो पिओ वि मे आगओ ताव ॥२२९ तमहं बेमि सविला आभरणाणं विसज्जिया चेडी । सा जाव तओ आवइ तात्र मुहुत्तं पडिक्खामो ॥२३० सो भइ मंत-भेओ दूईओ होज्ज कीस सा मुक्का । गहियं च मए वित्तं सव्वाभरणं ति वच्चामो ॥२३१ तो तेणेवं भणिया तरस य छंदमणुयत्तमाणा हं । अपडिक्खिय-सारसिया तुरियं संपत्थिया घरिणि ॥२३२
तो सव्व-रति-जण - हिंडणेण नगरिं अवंगुय- दुवारं । ददटुं निग्गच्छामा तत्तो जउणं समो इण्णा ॥ २३३ अह तत्थ नियच्छामो नावं खीलाम्मि रज्जु-पडिवद्धं । गमण-समत्थं वित्थिण्णा छिड· कुच्छीयं ॥२३४
लहु
तं उच्छा डिय - बंधणमा रूढो सह मए पउमदेवा | अबलाणकं च गेण्हइ निक्खित्त करंडओ समयं ||२३५ नागाणं च पणामंजलिओ (?) काउं नईए तीए य । कंतेण कयाणुगुणा जउणा - सोत्तरस जा नावा ||२३६
ताणे दाहिण पासे तत्थ सियाला लर्निंसु सोहिं (?) च । तस्सहं भाइ पिओ माणामो खणमिणं सउणं ॥ २३७ वामा खेमा घाएंति दाहिणा मग्गओ नियन्त्तेंति । वह - बंधणं च पुरओ देंति सियाला अणुसता ॥ २३८ एवं चुल्लविऊण वि रमणो आवाय संकिओ तत्थ । जउणाण सोत्त- हुत्तिं नाव वेगेण पेल्लवेइ ॥२३९ जंताण ये नावाए परोपरुल्लावओ सहरिसेणं । गंधव्व-विवाहेणं षिण परिणित भुता हूं ||२४० भागीरहीए मज्झे कमेण नावाए तीए वुब्भंता । चकवाय व्व रमिमो चिरिहं जामुग्गओ सूरो ॥२४१ तत्तो य रइ-किलंता नावं मोतुं नईए पुलिणम्मि । जावच्छामो ता तत्थ निव्वडिया दटुं च ते रणत्थं समुत्तसंतो धरिओ मए पिययमो तो गहिया दो-वि चोरेहिं ॥२४३ तत्तो हं शेवंती भणिया हक्कित्तु घरिणि चोरेहिं । जइ दासि कासि रोलं ता तरुणमिणं वदेहामो || २४४
भीम चोर भडा ॥२४२
य पाय-लग्गाए ।
For Private & Personal Use Only
तगलाला
www.jainelibrary.org