________________
तरंगलोला
२४५
विणय-रइयंजलिउडं पुरओ समुवट्ठिर च तं दर्छ । बहु-माण-ससंभंतो अह कंतो उहिओ सहसा ॥२१३ जत्तो चेवाहं गिह-हेट्ठा चिट्ठामि घरिणि पच्छन्ना । तत्तो चेवायाओ चेडीए समं पउमदेवो ॥२१४ तो स करेहिं तं मे दूई अंज(?गुलि)उडे गहिऊणं । भणइ परितोस-पायड-पहह-वयणो इमं वयणं ॥२१५ दिढे पइ(?)दूई तए तुहिए नट्ठो महं हियय-सोओ । जं जं भणियं पियाए कहेसु तं सोउमिच्छामि ।।२१६ अह भणइ चेडिया तं न किंचि अप्पाहिया अहं तीए । सयमेव विण्णवेही सा किर भे आगया पासे ॥२१७ तो हं तत्थागंतुं पणमंती पिययमेण बाहाहिं । आलिंगिऊण भणिया सामिणि सुस्सागय ते त्ति ॥२१८ अह भणइ मं पिययमो किं साहसमेरिसं तए विहियं । जमहं बेमि किसोदरि स-पसाया होउ तं सुणसु ॥२१९ राय-कुलढओ-य निगमम्मि] गहिय-वक्को य । बहु-मित्तो य पिया ते सामिणि नगरस्स पमाणं ॥२२० तत्तो उ अविणयमिणं गुण-बुद्धिं तुहोवरि विहेही । मज्झ य का(हि)इ रुट्टो से सव्व कुलस्स उवघायं ।।२२१ ता जाव तं न नज्जसि ताव नियत्ताहि नियय-घरमेव । अहयं काहामि तहा जहा लभं तुममुवाएणं ॥२२२ एयम्मि देस-काले केण-वि पुरिसेण राय-मग्गाम्मि । पढिया वच्च तेण गाहाणुगुणां इमा घरिणि ॥२२३ सयमागया(149A) पिया जोब्वणं च अत्थो [य] राय-लच्छी य । वास-समए य जोण्हा पंच वि तुरमाणा भोइज्जाओ (?) ॥२२४ सोउं चेमं गीयं सोच्छाहो घरिणि मं पिओ भणइ । देसंतरम्मि गंतुं पिए जइ तहिं रमिज्जामो ॥२२५ तो तं बेमि रुवंती नम्हि समत्था नियत्तुं नाह । अणुगामिणी अहं भे जत्थ भणह तत्थ वच्चामि ॥२२६ दावंतो य अवाए बहुए वि ममाइनिच्छयं नाउं । वच्चामो त्ति पवज्जिय भणइ [य] गिण्हामि पाहेज्जं ॥२२७ पंथ-परिव्वय हे जाव य सो गेहमइगओ निययं । ताव मए सारसियाभरणाणयणाय पट्टविया ॥२२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org