________________
२४९
तरंगलाला
तो भणइ पिओ दिण्णं जीवियमम्हं तए निरासाणं । तो निकारण-वच्छल वीर तुमं सुणसु साहेमि ॥(२७९) वच्छापुरीए पुत्तो है धणदेवस्स सत्थवाहत्स । नामेण पउमेदेधो कहिही लोओ वि तव एय ॥(२८०) ता एज्जसु कइह वि तहि अत्थ दा(हामु)ते सुविपुलं ति । सो भणइ जया एस्सं तत्थ करेज्जह जहा किंचि ॥(२८१) एवं जंपमाणो xxx वञ्चई उत्तर हुत्तो अम्हे वि गया अवर हुत्ता थ (२८२) पत्ता या किलेसेणं साहिय गामम्मि पिययमं बेमि । । कथइ छुहावहारं आहारं इह ग[127A)वेसेह ॥(२८३) तो मं भणइ पिययमो तक्कर परिमुट्ठ-मोल्ल-सव्वस्सा । कहं चंडि परस्स घरं अणज्जमाणा अईहामो ॥(२८४) वसण-परिधाडियस्स [वि] देह त्ति न माणिणो भणियमुचियं । अहवा तुज्झ कए मह नत्थि अकायव्वयं किंचि ॥(२८५) तो वीसमसु मुहुत्तं रच्छमुह-भूसणम्मि एयम्मि । दिस्सावकिलस्संते(?) देवउले तो दो-वि तहिं पविस्सामो ।।(२८६) चिट्ठइ य तस्स मज्झे पडिमा दसरह वत्ताण(? सुण्डाए) सीयाए। तं च नमिउं निसन्ना देउल-पासे विचित्तम्मि ।।(२८७) पेच्छामो य जुवाणं जच्चासेणेतयं तहिं चेव । पुरओ तुरिय-पहाविय-किंकर नियरं सु-नेवत्थं ॥२८८) तो ह नागर-तरुणो कोवि इमा होहिइ त्ति नाउण । लज्जाए परावत्तिय देउलस्स सुसंमुहा जाया ॥२८९) तरुणो वि धम्म-हे पयाहिणं देउले करेमाणो । सो दट्टुं अज्जउत्तं हय-हियओ धाविओ सहसा ॥(२९०) पडिउं च तस्स पाएसु संसुओ भणइ सामि तुह मित्तो । कुम्मासहत्थि-नामा पणासय पुरेचओ अहं ति ॥(२९१) नाउं य अज्ज उत्तेण धणियमालिंगिओ य पुट्ठो य । दोण्हपि कुलाण कुसलं तओ तुमं निग्गओ पवाहं(?)॥(२९२) सो भणइ खेम कुसलं सत्थाह-कुलम्मि तह य सेट्ठि-कुले । जं चागमण-निमित्तं मह तं साइमि सुणसु तुमं ॥ (२९३) सेट्ठि-भवणम्मि कन्ना गय त्ति नाए पहाय-समयम्मि । तो किंकर-दासीए भे कहिओ सव्वा वि वृत्तंतो ॥(२९४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org