________________
२३८
तरंगलोला
तं अंसु-दुद्दिणच्छी अवयासेऊण पक्ख-हत्थेहिं । हा कंत त्ति भणंती मुहं पलोएमि से समुहा ॥१०३ तमहं सकज्ज-संमूढयाए तेण य सहाव-मोहेणं । वीइ-परंपर चलियं मयं पि जियइ त्ति मन्नेमि ॥१८४ उडतीए xxx तं च मय सव्वओ अणुपरिती । सहि] हियय-विलवणेणं स-कलुणमेयं च साहेमि(?) ॥१०५ हा केणेवं पर सिरि-विणासिणा णिग्घिणेण सोहंतो । सरसी-महिला तिलओ चक्काय-मओ इमो फुसिओ ॥१०६ एवं च हियय-सञ्चविय-कलुण-वयणा वयंसि विलवंती । वायाए सोय-विरसंतिय सद्ध जावुदीरेमि ॥१०७ तावेइ वणयरो सो विद्ध दलृ च सहयरं मझं । हा हत्ति करेमाणो करिम्मि तम्मि य पडिनियत्ते ।।१०८ निय-हत्थे विधुणंतो सो वाहो मज्झ सोय-आवाहो । . तं आगओ पएसं जत्थ मओ . पिययमो सो मे ॥१०९
तो तेण चकवाओ गहिओ कंडं च कड्ढिउं तस्स । अण्णेसिउं पवत्तो को सुक्के नइ-समीवे ॥११० जेणंतरेण सो नेइ वणयरो दारुए गहेऊणं । तेणंतरेण अहमवि पियस्स पासं समल्लीणा ॥१११ घेतं च दारुए सो दयं दयं जाव वणयरो एइ । मज्झ पियस्स समीवं तावाहं उड्डिया झत्ति ॥११२ ददलु च दारुण-मयं दारुय हत्थं तयं विचिंतेमि । हा हा एस हयासो छाउं पउलेहिइ पियं मे ।।११३ तं वाहं वारेती निय-भावेणं स गग्गय-गिराए । पक्खउडं च धुणंती पियस्स उरि अणुपरीमि ॥११४ तेपा य ठइओ तेहिं स पिओ मे दारुएहिं सव्वेहिं । धणुहं स.सरं जल-तुंबयं च पासम्मि मोत्तण ॥११५ सर-निम्महियारणि-कट्ठिय-जलणो य तो तहिं दिण्णो । तुह सग्गो त्ति स-सह घोसेमाणेण वाहेण ॥११६ दळूण य तं अरिंग स-धूम-जालुज्जलं पियस्सुवरिं। ... कय-मरण-मणा हं पि य पडिया ओणामिय-ग्गीवा ।।११७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org