________________
तरंगलोला
२३७
अंगा नाम जणवओ चंपाउरि सिंगउत्थि सहि जस्स । अंगेसु तुंग-पुलिणा विभंग-संगाउला गंगा ।।८९ तम्मि सहि चक्कवाई अणंतर भवे अहं इओ आसि । तत्थ वि माणुस जाइं सरामि जमिणं सर पत्ता ॥९० आसीय सहयरो मे समं मइ पसत्ता (?) । सविलासं छप्पि रिऊ माणेमि समंतओ तत्थ ।।९ अह अन्नया कयाई नाणा-सउण-गण-मिहुण-मज्झ-गया । .. भागेरहि जल पट्टे मिमो मणि-कोट्टिम-निभम्मि ॥९२ एयम्मि देस-काले एकल उ(?) तत्थ मज्झओ एइ । . हत्थी मय-वस वियलो सूरायव-सोसिय सरीरो ।।९३ . सो मज्जिय-निव्वाओ उत्तिण्णो अपणो कमेण करी । मय-जीविय-निव्वाहो वाहो य तहिं समणुपत्तो ॥९४ ददलु च तं गयवरं सो वाहो हस्थि दुग्गमे देसे । थोर कंचि उवगओ नई तड-वयंसयं रुक्खं ॥९५ पासल्लिय दिट्ठीओ तत्थ चडांविय-पयंड-कोदंडो । पगुणं कुणइ हयासो वणहत्थि-विणालणं कंडं ॥९६ तो तेण विरइऊणं ठाणं कोयंड-जीव-जोगेण । हत्थिस्स पेसियं तं जीविय विद्दावयं कंडं ॥९७
तेण य विचालगामी काल-[मुहुत्ते] वि सह[य]रो मज्झं । विदो कडि प्पएसे छुद्धो य गओ गओ तत्तो ।।९८ गाढ-प्पहार-वेयण विमोहिओ नट्ठ-गमण[-चेट्ठो] उ । उदयम्मि मुक्क-पंखो हियएण समं महं पडिओ ॥९९
ठु च तं स-सल्लं पढमेल्लुय माणसेण दुक्खेण । सोय-भरमधा[१४६B]रती अहमवि पडिमुच्छिया पडिया ॥१०० संपत्त-चेयणा पुण खणेण सोआउला विलवमाणी । बाह-भर-पप्पुयच्छी अच्छामि पियं पलोयंती ॥१०१ बोहेमि य तं कंडं तुंडेणाकड्ढिउं पिययमस्स । मा सल्लुट्ठिय दूसह वेयण-विवसो मरिज्ज त्ति ॥१०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org