________________
तरंगलोला
२३५
अवयासेऊण य मं सीसे अग्घाइ ऊण तो ताओ । हरिसापूरिय.हियओ पुरइय-अंगो इम भणइ । ५७ . सुठु हु मुणियं पुत्तय हियय-गयं मह वि एत्तियं चेव ।। विण्णाण-सिक्खिय-गुणं परिच्छिउं पुच्छिया सि मए ॥५८ विणय गुण-रूव-लाबण्ण-वण्ण-नाण-संपन्नो । होही हु सो कयत्थो जत्थ तुम पाविहिसि हत्थं ॥५९
अइ-हास-बाह-बहुला अम्मा मे विम्ह उक्करिसियंगी य । अवगृहइ म बेती पुत्ति चिरं जीवसु तुमं ति ।।६० एवं च स-बहु-माणं माया पियरेहिं गउरविज्जंती । विणओपाय(?) तुहिक्का अच्छामि स-लज्जिया ताहे ॥६१ अम्माए विण्णविओ ताओ बलिय खु कोउहल्लं मे ।। तं सत्तिवण्ण-रुक्त्रं कण्णा-निव्वण्णिअं दटुं ॥६२ बाढं ति भणइ ताओ पेच्छसुत सयण-पक्ख-परिकिण्णा। कुणसु य सुहाहिं समं तत्थ सरे मज्जणं कल्लं ॥६३ ताएणं आणत्ता निय-पुरिसा जह करेह सामग्गि । कल्लुज्जाणिय-हेउं महिलाणं तेहिं वि पत्ता ॥६४
धाईए अहं भणिया सज्जं ते जेमणं तुमं पुत्ति । एहि उपइससु सुद्ध (?) भुजसु भुत्ता य अहं तओ ॥६५ (सूरे) अत्थमिए कय-किच्चा चेडोहिं जिणवरे पणमिऊण । राई-भोयण-विरई कासीय पडिकमणाई च ॥६६ पुत्ताय(? उट्ठाय) पुणो गोसे कय-किच्चा वंदिऊण जिण साहू । संखेव-पडिक्कंता उववण-गमणुस्सुया अहयं ॥६७ सूरुग्गमम्मि य तओ महिलासु निमंतियागयासु गिहे । परिसज्जिय-निग्गमणा उज्जाणे पत्थिया अम्मा ॥६८ तत्तो त निग्गमणं कहिय मे उवगयाहिं चेडोहिं । सद्देउं मं तत्थागयाहिं अम्मा-निओगेणं ॥६९ अहयपि सहीहिं समं कमेण मज्जिय-पसाहिया घरिणि । सुमहल्लयमारूढा कय-संजुत्तं पवर-जाणं ।।७० धाईए उवारूढा सारसिया चेडिया य मे जाहे । ताहे य पट्ठिय तं महा विमहेण य पहुत्तं ॥७१ तं उजाणं तत्तो जाणेहिं समारहति विलयाओ। अहमवि अप्प-त्तइया ओइण्णा नियय जाणाओ ।।७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org