________________
तरंगलोला
एवं च ताय-भणिए घरिणि अहं घेत्तु तं कुसुम-पिडि । अग्घाइऊण सुइरं मुणियत्था बेमि तायस्स ॥४२ कडुओ अह जो गंधो इमीए आगंतुओ उ सो गंधो । सो सीयलो सुमहुरो सरिसो अरविंद-गंधस्स ॥४३ ता तग्गंधेण मए वर-कंचण-रेणु-पिंजरो मुणिओ । पिंडीए अंगराओ वर पउम-कओ इमीए त्ति ।।४४ तो भगइ तत्थताओ वणस्सट्टहासम्मि(? वणरस मज्झम्मि) होहिई कत्तो। पंकय रयस्स पुत्तय उववत्ती सत्तिवण्णाम्म ॥४५
तो हभणामि सुम्मउ ताय विणा कारणेण न हु कजं । दोसइ य इमा पिंडी पंकय-रय-पिंजरा तेण ।।४६ पय पिंडी-पभवस्स [य]आसण्णो तस्स [सत्तिवण्णस्स] । होही सरो सु-प उमो सरयाणिय-पीवर-सिरीओ ॥४७ तम्मि य दिणयर कर बोहिएसु स-पराय-पिंजरीएसु ।' पउमेसु छप्पय-गणा निलंति मयरंद-लोलीए ॥४८ ते तत्तो उड्डीणा बहुसो मयरंद पिंजरा भमरा । ओले ति सत्तिवण्णस्स तस्स पुप्फाण थवएसु ।।४९ ताहे छप्यय-पहकर-निलीण-संकामिएणिमा पिंडी। पीएण लच्छिहर-वर रएण परि(१४५B)पीइया जाया ॥५० पत्तियमेवं एय नत्थि वितकं ति जंपियम्मि मए । तो फुल्ल-ढोइणी सा सुठु हु मुणियति भाणीया ॥५१
ताएण य सा भणिया कह जाणसि त घरा अ-नीमाणी । तं सत्तिवण्ण-रुक्खं भद्दे जायं सर-तडम्मि ॥५२ तो भणइ सविणय सा सामि मए कुसुम-पाहुडो दट्टुं । भणिओ मालिय-पुत्तो अज्ज इमं मे पणावंतो ॥५३ कत्तो ते गंधगिहोरुक्खाभाणा इमा(?) भमर-भोज्जा । सत्तच्छयस्स कुसुमा पढमेल्लुयना(')णिया अज ।।५४ तो मज्झ तेण कहिय उज्जाणे अज्ज सेट्ठिणो एए । चडिऊण मया सु(?)णिया पउमसरस्संतिए रुक्खे ॥५५ एवं च मज्झ पक्खे तीए पडिऊरियम्मि तो ताओ । ताएण परियणेण य साहुक्कारो समुक्खुड्डो ॥५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org