________________
२३२
तरंगलोला
अह रूव-विम्हिय-मई नाऊण कहाए अंतरं भणइ । घरिणी कयंजलि-उडा संजम-नियमुज्जय' अज्जं ॥१४ भगवइ सुओ धम्मो इणमवरं ता पसीयह कहेह । सुसमिद्धि-सूयगमिणं कत्थुप्पण्णं सरीरं च ॥१५ किं च सुहं अणुभूयं नियय-घरे पइ-घरे य अज्जियए । केण य दुक्खेण इमा गहियाइसुदुक्करा वज्जा(?) ॥१६ इच्छामि जाणिसं भे एण्हि सव्वं जहाणुपुव्वीए । तो भणइ तरंगवई निय-चरियावेयणमजुत्त ।।१७ तह वि हु संसार-दुगुंछणं ति अहरिस-पओस मज्झत्था । निय-कम्म-विवाग-फलं कहेमि निसुणेह तं तुब्भे ॥१८
अस्थि उ वच्छा-देसे कोसंबीए पुरीए रम्माए । ' वासवदत्ता देवी-कंतो राया उदयणो त्ति ॥१९ तस्सासि नगर-सेट्ठी वयंसओ उसभसेणओ नाम । सुस्सावओ समिद्धो सम-चित्ता से पिया लच्छी ॥२० तस्सासि बालिया हं ओवाइय-लद्धिया पिया घरिणि । अट्ठण्हं पुत्ताणं पट्टीए कणिट्ठिया जाया ॥२१ सुह-वड्ढिया य गब्भट्ठमम्मि वरिसम्मि गाहिया कला है । सयमणुसुयण्णुहिं य पिउणा सुस्साविया विहिया ।।२२ नय-जोब्वणं च पत्ता निरूवम-रूवं तिविम्हिया बहुया । देस-प्पहाणिआ णं मज्झ-कए मग्गिया एंति ।।२३ ते सव्बे पडिसेहिय सासोबीया(?)णुवत्तओ ताओ । कुल-सील-रूव-सरिसं मज्झ किर वरं अपेच्छंतो ॥२४ पुप्फ वस्थाभरण खेल्लणयं सुंदरा य जे भक्खा । अम्मा-पियरो [तह भायरो] य सव्वं महं देति ॥२५ वि(१४५A)णएण गुरु जणो मे तूसइ दाणेण भिक्खुय-जणो य । । सुह-सीलयाए(?) सहि-जणो सेसो य जणो महुरयाए ॥२६ पोसध-कालेसु अहं बहुसो सामाइयं करेऊणं । जिण-वयण भावणत्थं गणिणीओ पज्जुवासामि ॥२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org