________________
१९६
तरंगलाला
दोण्ह वि अम्मा-पियरो अम्हाणं सव्य-सत्ति-संजुत्ता । तो णे पत्ता नायम्मि कहिए परियणेण ॥१५५६ उत्तम्मंताउ पुरीस-बाल वुड्ढ-महिला तहिं घरिणि । आगंतुं च पवत्ता ते पव्यइए त्ति सोउणं ॥१५५७ बंधव-जणेण अम्हं पुण्णं तं उववणं तह महंतं । ददठुमणेण य अम्हं बहुणा अण्णेण य जणेण ॥१५५८ तत्थ य जणस्स परिपिडियस्स अण्णोण्ण-थइय-कायस्स । आलोक्कएत्थ नवरि मुह-सीस-परंपरा-निवहो ॥१५५९ नियमुब्भव-भाव परायणे य दळूण बद्ध-सोभाए । सोग-भरेणाइसियं बंधव-मित्रोण ने तत्थ ॥१५६० दोण्ह वि अम्मा-पियरो रोयंता आगया दवदबस्स । सासू-ससुरो य महं दळूणम्हे गया मुच्छं ॥१५६१
जिण-वयण-भाविय-मती दो-वि संसार-मुणिय-परमत्था । मझ अम्मा-पियरो भणंति बाहं निरंभंता ॥१५६२ किं साहसमे रिसयं पुत्तय कतं जोव्वणस्स उदयम्मि । .. दुक्खं खु तरुण-भावे सामण्ण-गुणा धरेउं जे ॥१५६३ मा होज्ज तरुण-भावत्तणेण धम्मे विराहणा काइ । अणुभूय-काम भोगा पच्छा वि तवं गहेयव्वं ॥१५६४ भोगा खगमेत्त सुहा विवाग-कडुयत्ति तो अहं बेमि । बहु-दुक्खो य कुटुंबो न मुत्ति-सोक्खा परं अस्थि ।।१५६५ जाव न मुयंत्ति अत्था थामो जा अस्थि संजमं काउ । जाव न हरेइ मच्चू ताव वरं ने तवं काउं ॥१५६६ तो भणइ तत्थ ताओ इंदिय-चोर-गहणम्मि तारुण्णे । नित्थरह अणाबाहा संसार महण्णवमिणं ति ॥१५६७
वद्धाविया समासासिया य बंधव-जणेण ते दो-वि । सासू ससुरो य महं रमणमिणं विण्णवंते च ॥१५६८ केग-वि तं किं भणिओ किं व तुह न वट्टए इहं पुत्त । किं च विलीयं दिटुं तो निविण्णो सि पब्वइओ ।।१५६९ धम्मो किर सग्ग-फलो सग्ग-फले इच्छ्यिा तहा भोगा । विसय-सुहेसु य महिला सारो त्ति सुई भणइ लोए ॥१५७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org