________________
१९०
तरंगलोला
इच्छामि ववसिउं हं पव्वजमिणं पवज्जिलं अज्जं । उग्ग' गुण-सय-पज्जं पमज्जणी सव्व दुक्खाणं ॥१५११
तो तेण सब्व भूय-हिययम्मिजर-मरण मोक्खण-करम्मि । पंच महव्वय गुण-विञ्चियम्मि (१) धम्मम्मि हं ठविओ ॥१५१२ पञ्चक्खाणं विणओ ठाण-गमण-चिधियं पडिक्कमणं । भासाभासं च अहं कमेण वि उवसिक्खिओ सव्वं ।।१५१३ छत्तीसं पि समत्ता उग्गा कालेण मग्ग-सोमाणा । आयारस्स उ थंभा गहिया मे उत्तरज्झयणा ॥१५१४ नव चेव बांभचेरा गुत्ता कम्माणि भचेरस्स । गहिया विमुत्ति-मग्गा आयोरग्गा समं वा मे ॥१५१५ एवं संगोवंगो मग्गो निव्वाण-गमण-पंथस्स । आयारो आयारो सुविहिय-सत्थस्स मे गहिओ ॥१५१६ सूयगडं च गयं मे ठाण-समवाया समाणिया य ततो । सेसं च कालिय-सुयं अंग-पविट्ठ मए गहियं ॥१५१७ नव गया पुव्वा मे सव्व-नय-पयंसया च वित्थिण्णा । सम्वेसिं दव्वाणं भाव-गुण-विसेस-पागडणा ॥१५१८ बारसमहियाइं (?) वासाइं मे भवं चरंतस्स । विहरंतस्स य वसुहं समाण-माणावमाणस्स ॥१५१९ परिवड्ढमाण सड्ढो जहा-बलं संजमम्मि संजुत्तो । अज्ज य भाविय-मती कामेमि अणुत्तरं धम्मं ॥१५२०
एवं सोउण अम्हे जं किर दुक्खं तयं समणुभूयं । संभारिय-वुत्तंतं ने (?) जायं पुणो दुक्खं ॥१५२१ वाह-पकंपिय-गुरुका य एक्कमेक्कस्स पेसिया दिट्ठी । अह सो तइया नाओ विसं च अमयं च आसीय ॥१५२२ जइ ताव कूर-कम्मो होऊण इमो वि संजओ जाओ। जोग्गा दुक्खक्खवणं अम्हे वि तवं अणुचरे १५२३ संभारिय-दुक्खा निवइया य तो काम भोग-निविण्णा । पाएसु तस्स पडिया समणस्स समाहि जुत्तस्स ॥१५२४ सीसे निवेसियंजलि-पुडा य पच्चुट्ठिया पुणो भणिमो । तक्काल बंधवं तं जीविय-गुण-दायगं समणं ॥१५२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org