________________
१२४
. तरंगोल
भणिओ य तकरो मे कोसंबी नयरि-सत्थवाहस्स । एसो एको पुत्तो सेट्ठिस्स य बालिया अहयं ।।१००६ जेत्तियमेत्तं इच्छह मणि-मुत्त-सुवण्णय पवालं वा । तेत्तिय-मेत्तं अम्हे दाहामो ते इहं संता ॥१००७ तुभं कोई वञ्चउ अम्हं लेहेहिं कुलहरे दो बि । लद्धम्मि तओ अत्थे अम्हे इह मुंचह दुवे वि ॥१००८ तो भणइ तक्करो सो तुन्भे कच्चाइणीए जागम्मि । अम्हं सेणावइणा महा-पसू दो वि उद्दिट्ठा ॥१००९ देयं च अदिज्जंते रुट्ठा तह होइ भगवती अम्हं । जीए पसाएणम्हे सव्वे कामा अणुभवामो ॥१०१० कम्मे सिद्धी विजओ रणम्मि अत्थो य सव्व-सोक्खं च । कच्चाइणि-प्पसाया अम्हं होहि त्ति न मुयामो ॥१०११
एवं सोऊण अहं ताहे बलिययरं परुण्णामि । दछुण पियस्स तं मे(?) अवओडय-मोडिय-सरीरं ॥१०१२ पिय गुणमइएहि अहं बद्धा कामाणुराग-नियलेहिं । अच्छं कलुण-परुण्णा विवण्ण-बुण्णा तहिं घरिणि ॥१०१३ तो हं मण-दुम्मणयं(?) जणस्स मण-कढणयं स-मम्मणयं । x x x x रोयावणयं करमरीणं ।।१०१४ अंसूहिं धोवमाणी नियय कवोलाहरोह-थणबढे । रोयामि अणोरमयं (?) रमणुम्मोयणमणुमण्णंती ॥१०१५ कुट्टेमि य पिट्टमि य अप्पाणं मुद्धए य लुंचामि । सम-विसमे महियले वि लोट्टिया तत्थ हं घरिणि ॥१०१६ सुमिणंतर-दसणेण व लद्धो सि मए पहाण-गुणो । जे तत्थ आसि य (?) रुण्णमिणं तेण मे जायं ॥१०१७ एयाणि य अण्णाणि य तत्थ अहं कलुणगाणि विलवामि । पिय-विप्पओग-दुस्सह-सोगेण उवगहिया घरिणि ॥१०१८
आवाणयम्मि केहिं पि भडेहि एयम्मि देस-कालम्मि । कण्ण-सुहयं सु-महुरं इय तह गीयं स-तूररवं ॥१०१९ अगणिय-पडियावायस्स साहसं कम्ममारभंतस्स । पुरिसस्स एगतरिया होइ विवत्ति व्य सिद्धि व्व ॥१०२० आरंभमाणस्स फुडं लच्छी मरणं व होइ पुरिसस्स । तमणारंभे मरणं पि होइ निययं न उण लच्छी ॥१०२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org