________________
१२२
. तरंग़लोला
एसो किर देवीए जाओ सेणावईहिं कायव्यो । चाउम्मास-समत्ते महिला-सहिएण पुरिसेण ॥९९० तत्थ किर मिहुणकमिणं जागे हंतव्वयं तु नवमीए । जह किर न पलायंते तह रक्खसु णं पयत्तेणं ।।९९१ एयं सोऊण महं हिययं आपूरियं सयराहं । सोगेण मरण-भय मिस्सिएण वित्थारमाणेण ।।९९२
अह सो सामिय-वयणं कयंजलि-पुडो परिग्गहेऊण । नेईय चोर-तरुणो निययावासं तओ अम्हे ॥९९३ गाढयरं बाहिं मोडिउ सो तह तस्स अंगमंगाई। वंधीय पिययमं मे अविराहिय-वेरिओ चोरो ॥९९४ तोगरुड-गहिय-नाग-पुरिस व्व नाग-युवती विलवमाणी। पिय पुरिस-वसण-संधुक्किएण दुक्खेण हं पडिया ।।९९५ विकिण्ण-केसहत्था य तत्थ बाहोह-रुब्भमाणच्छी ।। अवयासेमि पिययमं वारती बंघण तस्स ।।९९६ बंधह ममं अणज्ज (?) जीए कएणं अयं पुरिस हत्थी । गणियारि हत्थिणीए हत्थी वीरो णु उब्बद्धो ॥९९७ उवगृहण पत्तट्ठा लट्ठा अवि जाणुमाण-लंबाओ । पिट्ठीए गाढ-मिलिया तह बद्धाओ भुया तस्स ॥९९८ मोत्तं व ववसमाणी तेण य चोरेण जाय-रोसेण । पहया तलेहिं निब्भच्छिया य छूढा य एगते ॥९९९ बझंतो वि विसायं जो न गओ(?) धोर-संजुत्तो । सो मज्ज्ञ धरिसण-पहारेणं जाओ पिओ विमणो ॥१००० भणइ य मं रोयंतो हा मज्झ कएण धरिसणमिणं तं । मरणाओ . कट्टतरं अपत्त-पुत्वं पिए पत्ता ॥१००१ पिउ-माइ-मित्त-वग्गं अप्पाणं चेव न वि तहा सोयं । जह तुज्झ सोयए(?) हं नव-वहु-भाव-वहं व इमं ॥१००२ सो एव जंपमाणो निहओ खीलम्मि तेण चोरेण । बद्धो पच्छाबंध हत्थी-मत्तल्लओ चेव ॥१००३
बंधण-गुण-साहीणं सो तं काऊण निकिवो चोरो । पियइ पडालिमइगओ सोल्लामिस-बल्लहं हालं ॥१००४ मरण-भय-समुत्तट्ठा उप्पिच्छा तत्थ हं पियां बेमि । हा होही मरियव्वं कंत अकंताए पल्लीए ॥१००५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org