________________
१०६
तरगलेला
तं सव्व-रत्ति-[जण]-पसरेणं नयरिं अवंगुय-दारं । दङ्ग निग्गया मेो तत्तो जउणं समुत्तिण्णा ॥ ८५९ अह तत्थ नियच्छामो नावं खीलम्मि रज्जु-पडिबद्धं । लहुई गमण-समत्थं वित्थयमच्छिड्ड-कुच्छीयं ।। ८६० तं मुक्क-बंधणं तो दो-वि जणा सत्तरं समारूढा । आवल्लयं च गिण्हइ निक्खित्त करंडओ रमणा ।। ८६१ नागाणं च पणामं तत्थ य काऊण तीए य नदीए । ता ते समुह-वहियं जउणा-सोत्तं पवज्जामा ।। ८६२ तो णे दाहिण पासे तत्थ सियाला वियाल हिंडणया । सव्व-चउप्पय-मंखा पुण्णा संखा इव नदंति ॥ ८६३ सोऊण पिययमेण य नावा ठविया अहं च आभट्ठा ।। माणामो ता माणिणि एयं सउणं मुहुत्तागं ।। ८६४ वामा खेमा घायंति दाहिणा मग्गआ नियत्तेति । वह-बंधणं च पुरओ दिति सियाला अणुसरंता ॥ ८६५ नवरेत्थ गुणा एक्का जं मे जीवीय-विणासणं नत्थि । अप्पो हाही दासो दिसा-पसत्तेण गुणेण ॥ ८६६ तो एव जंपमाणो रमणो आवाय-संकिओ तत्तो । सो अणुसोत्तोहुत्तो नावं वेगेण दा(?वा)हीय ।। ८६७
चवलावल्लय-वाहिय-दुय-वेग-पवाइय(?) व्व वच्चामो । सलिल तरंग-पवग्गिय-गमण-तुरंगीए नावाए ॥ ८६८ आवत्ता व जहा पुरओ रुक्खा तडेसु दीसंति । विवलंता व जणावण(?)मग्गओ तुव्वमाणेण (?) ॥ ८६९ थिमिय-स्थिमिय-वहती निवाय-निक्कंप-विविह-तीररुहा । सउण-गण-बोल-रहिया जउणा मोणं पिव पइट्ठा ।। ८७० अह ताव ववगय-भओ वीसत्थो पुव्व-परिचिय-गुणेणं । अह देइ पिययमो मे हियउल्हवं समुल्लावं ।। ८७१ भणइ य कह ताव वि पिए कह पुण्णेहि चिर-चिर-बिउत्ताणं । जाओ समागमो णे इच्छिय-सुह-आगमो भीरू ॥ ८७२ सुयणु समागम हेउं जइ न कओ चित्त-पट्टओ हुँतो । न हु परियत्तिय रूवा. जाणंता एक्कमेक्कं तो ॥ ८७३ तुह चित्तपट्टक-समोड्डणेण पुण-जीवियव्व-परमत्थो । पेम-परिग्गह-संगो अणुग्गहो मे कओ कंते ॥ ८७४ एयाणि य अण्णाणि य महर (?) कण्ण-मण-निव्वुइ-कराई। तं कंते जंपते (?) किंचि वि वोक्तु न चाएमि ।। ८७५ चिर-परिचिय-वइयर-निजियं पि तमहं चिरस्स लज्जती। आयत्तिय-मुह पउमा आद्धच्छि कडक्खियं पेच्छं ।। ८७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org