________________
१०४
तरंगलोला
एयम्मि देस-काले केणइ पुरिसेण राय-मग्गम्मि । गीयं अइच्छमाणेण तस्स अत्थो इमो घरिणि ॥ ८४१ सयमागया पिया जोव्वणं च अत्थो य राय-लच्छी य । वास-समए य जोण्हा पंच वि तुरमाण-भोज्जाई ॥ ८४२ इच्छति जं तं लध्दूण पिययमं जो नरो पुणो मुयइ । सो अप्पणा उबगयं नेच्छइ ललिअ-लच्छी उ (?) ।। ८४३ लघृण चिरस्स पियं सुदुल्लभं जीवियब्व-सव्वस्सं । जो मुयइ न सो कामी बहु-विणग्घयं व रत्तम्मि(?) ॥ ८४४ एयं सोऊण पिओ घरिणी गीयत्थ-चोइय-मतीओ । भाणीय सरय-निम्मल-समत्त-चंदाणणो सुहल(?ओ) ॥ ८४५ जइ नर(?) अण्णं देसं अज्ज पिए इओ पवज्जामो । तो नवरि निरानाहं सुइरं पि तहिं रमेज्जामो ॥ ८४६ तो हं बेमि रुयंती नम्हि समत्था नियत्तिउं नाह ।। अणुगामिणी अहं ते जत्थ भणहि तत्थ वच्चामो ।। ८४७ दावेऊण उवाए बहुए नाऊणं मं ववसियं ति । वब्चामो त्ति भणइ मं जा ता गेण्हामि पाहेयं ।। ८४८ पंथ-परिव्वय-हे जाव य सो भवणमइगओ निययं । ताव य चेडीय मए भूसणमाणेहि पट्टविया ।। ८४९ सो य तुरियं पयट्टा अम्ह भबण-मंदिरं दुई । रयण-करंडय-हत्थो पडिग्गओ मे पिययमो वि ॥ ८५० सो भणइ एहि कमल-दल-लोयणे न ठाइउं इह कालो । जाव न जाणइ सेट्ठी ताव खमं ते अवक्कमणं ।। ८५१ ता हं बेमि सविलिया चेडी मे भूसणाण पट्टविया । सा जावता णियत्तइ ताव मुहुत्तं पडिच्छामो ॥ ८५२ तो भणति अत्थसत्थम्मि वणियं सुयणु सत्थयारेहिं । दूती परिभव-दूती न होइ कज्जस्स सिद्धिकरी ॥ ८५३ एत्तो हु मंतभेओ दूतीओ होज्ज कीस ते मुक्का । महिला मुव(?)रहस्सी रहस्स-काले न संठाइ ।। ८५४ आभरणमवेलायां नीणंती अवि य घेप्पति कहिंचि । ता होज्ज मंत-भेओ गमण-विघाओ य निव्वाणं ।। ८५५ जा इमा तत्थ न घेप्पइ कायव्वं तो वि गमणमेण्डिंपि । होही अप्पच्चूहं अकाल-हीणं करेत्ताणं ।। ८५६ मणि-मुत्त-वइर-जुत्तं सव्वाभरणं मए वि त गहियं । संभारा जाइया मोयगा च ता एहि वच्चामो ॥ ८५७ तो तेण एव भणिया तस्स य छंदमणुयत्तमाणीय । अपडिच्छिय-सारसिया घरिणी संपत्थिया तरियं ।। ८५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org