________________
१.२
'तरंगलोला
अह भणइ चेडिया तं न किंचि अप्पाहिया अहं ताए । सयमेव विण्णवेही सा इह [भे] आगया पासं ॥ ८२५ अह भणति पुणो चेडी तुट्ठा(?) साहेज्ज एत्तियं वेलं । कामाउरा य सामिय वइ(?) से हत्थं धरेज्जाहि ॥ ८२६ कण्णा-नदी उवगया सा ते पुव्वाणुराग जल-भरिया । पुरिस समुद्द समुदं गंगा व इमा तरंगवती ॥ ८२७
अहमवि तो संभंता य परिस्सम जाय-सेय-विलिणंगी। आणंद-बाह-निग्गय-अइरागय-वेविर-सरीरा ॥ ८२८ पाएसु निवयमाणी विणएणं हत्थि-हत्थ-भूयाहिं । बाहाहिं सहाहिं अहं उक्खित्ता पिययमेणं च ॥ ८२९ भणिया य गाढमवगहिऊण बाहं चिरं पमोत्तूणं । मज्झं सोग-पणासणि सामिणि सुस्सागयं ते त्ति ॥ ८३० पेच्छइ य अणिमिसच्छो हास-विसदृत-सरस-मुह-कमलो।। वियसिय कमलागर-निग्गयं व लच्छि पउम-हीणं ।। ८३१ लज्जोणयद्ध-परियत्त-ससितिय(?) हास-पुलइयंगी हं । पाएण कमल-दल-कोमलेण भूमी विलिहमाणी ।। ८३२ अहमवि तं पेच्छामी अद्धच्छि-कडक्खएहिं वक्खित्ता । दिट्ठा य तेण दिहि हेट्ठाहुत्तिं करेमाणी ॥ ८३३ सव्वावत्थंतर-सुंदरेण कंतस्स तिम्व(?) कंतेण । सुठुतर मे कामो रूवेणं पूरिओ तस्स ॥ ८३४ तो तस्स दरिसण-समुट्ठिएण तं पीति सास-जणएण ।। पूरइ हियय-च्छेत्तं मझं परितोस वासेण ।। ८३५ अह भणइ पिययमो मं कि साहसमेरिसं ववसियं ते । तं च भणिया किसोयरि गुरु-प्पसायं पडिच्छ त्ति ।। ८३६ रायकुल-वल्लहो अड्ढओ य निगमम्मि गहिय-वक्को य । बह-मित्तो य पिया ते सामिणि नगरस्स य पहाणो ।। ८३७ नाऊण अविणयमिणं करेज गुण-विणय-बाधणं तुझं । मज्झ य करेज्ज रुट्टो सो सव्व-कुलस्स उग्घायं ॥ ८३८ तं जावता न नजसि ताव नियत्ताहि निय-घरमेव । अहयं काहामि तहा जह लब्भं तं उवाएणं ।। ८३९ गूढं पि अञ्चमाणाई सो नाही अम्ह नत्थि संदेहो । सुनिरूविएण सुंदरि सुणियंसं(?) चार-चारेणं ॥ ८४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org