________________
૨
વર્ણોની વાચકતાનું ફોટવાદીએ કરેલું ખંડન सवयनमा प्रयोnt नथी, 'देवदत्त-यज्ञदतौ पुरुषः' मेम है 'धवखदिरपलाशाः वृक्षः' अभ प्रयोग यता नथी, तथा 'गकार-ओकार-विसर्जनीयाः शब्दः' मेम प्रयोग ५ यता नथी.
60. ननु 'वनं वृक्षाः' इति वनशब्दवत् तर्हि समुदायवाची भविष्यति शब्दशब्दो, न जातिशब्दवदिति चेत् , न, तत्र समुदायव्यतिरेकनिर्देशदर्शनात् 'आम्राणां वनम् ', 'कपित्थानां वनम्' इति; न चैवमिह व्यतिरेकनिर्देशोऽस्ति, 'गकारादीनां शब्दः' इति अदर्शनात् ।
60. ने तमे हे 'वन वृक्षाः मां नरम 'वन' समुदायवायी छ तम 'शश સમુદાયવાચી બનશે, જાતિશબ્દની જેમ તે સમુદાયવાચી છે એમ નહિ, તે તે પણ શકય નથી કારણ કે “વન”શબ્દની બાબતમાં સમુદાયના જુદાપણને નિર્દેશ દેખાય છે, જેમ કે આંબાઓનું વન” “કેઠીઓનું વન', જ્યારે “શબ્દશબ્દની બાબતમાં જુદાપણુને નિર્દેશ નથી, કારણ કે “ગકાર વગેરેને શબ્દ” એ વ્યતિરેક નિદેશ દેખાતું નથી.
61. अथ ब्रूयात् 'आम्रादयो वनम्' इत्यभेदेनापि वनशब्दः प्रयुज्यते तथेहापि 'गकारादयः शब्दः' इति प्रयोक्ष्यते । एतदपि नास्ति । वनादौ भेदव्यपदेशवशेन प्रतिव्यक्ति चाप्रयोगेण सिद्धे समुदायशब्दत्वे समुदायसमुदायिनोरभेदोपचारात् 'आम्रादयो वनम्' इति युज्यते प्रयोक्तुम् । इह तु 'गकारादीनां शब्दः' इति न कदाचिदपि व्यतिरेकनिर्देशो दृश्यते इति समुदायशब्दत्वमघटमानम् । तत्सर्वथा वर्णशब्दवादिनामनुपपन्नोऽयं व्यपदेशः 'शब्दादर्थ प्रतिपद्यामहे' इति ।
61. ने तमे आम्रादयो वनम्' (= 'ममा वगेरे वन छ') म सध्या 'वन' शीन प्रयोग यायछ, तवारीत मडी ५९ ‘गकारादयः शब्दः' ( ='२ वगेरे शम्म છે”) એમ પ્રવેગ થ ય છે, તે અમે કહીએ છીએ કે તેમ નથી. “વન' વગેરેમાં ભેદવ્યપદેશને साधे [म 'आम्राणां वनम् मांसासानु वन' ] अने प्रतिव्यक्ति 'वन' शनी प्रयोग [म 'आम्रः वनम् सांभ। वन'] न थती हे, 'वन' शब्द समुदायछे से सिर यता समुहाय अन समुहायामाना समेहना उपन्याश्ने आधारे 'आम्रादयो वनम्' सेवा प्रयोग ३२वा योग्य छ ५२ तु अली 'शम्शामाता 'गकारादीनां शब्दः' (='18२ वोरेना सम्') એ ભેદનિદેશ કદી પણ દેખાતું નથી, એટલે “શબ્દશબ્દ સમુદાયશબ્દ ઘટતું નથી. તેથી, વણે એ જ શબ્દ છે એમ માનનારાઓના પક્ષમાં “શબ્દમાથી અમે અર્થને જાણીએ છીએ એ ભાષા વ્યવહાર કોઈ પણ રીતે ઘટતો નથી.
62. उच्यते । किमनेनोपपन्नेनानुपपन्नेन वा कृत्यम् ? यद्ययमुपपद्यते, ततः किम् ? अथापि नोपपद्यते, ततोऽपि किम् ? न हि लोकव्यपदेशनिबन्धना वस्तुस्थितिर्भवति । ननु शास्त्रकारा अप्येवमेव व्यवहरन्ति-'भावमाख्यातेनाचष्टे इति [निरुक्त] ।
62. नैयायि-अमे उत्तर सापाये छामे. पनि पाय भानतां मांयी अभे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org