________________
વ્યાકરણાધ્યયન નિરર્થક
૧૨૩ 233. अन्ये तु शोभेति, चीर्णमिति, न याति प्रतिभेत्तमिति, मातुरनुहरतीति, फलबहिणं ह्यद्यासेति, कांदिशीक इति, भ्राजिष्णुरिति, गणेय इति, वरेण्य इति लक्ष्यसंग्रहबहिष्कृतस्मृतिसन्देह विपर्ययप्रतिपादकत्वलक्षणस्खलितं विप्लुतं पाणिनितन्त्रं मन्यमानाः तत्र महान्तमाक्षेपमतानिषुः, स तु स्थूलोदरप्राय इतीह ग्रन्थगौरवभयान्न लिख्यते।
233. 'शाभा', 'चीर्णम्', 'न याति प्रतिभे तुम्' 'मातुरनुहरति' 'फलबहिण ह्यद्यास' 'कांदिशीकः' 'भ्राजिष्णुः' 'गणेयः' 'वरेण्यः'- मां सक्ष्यसहित डापायी स्मृतिસંદેહ ક્ષણ, વિપર્યયલક્ષણ, અપ્રતિપાદકત્વલક્ષણ ખલનાઓવાળું અને વિલુપ્ત પાણિનિતંત્ર છે એમ માનીને "ા કેટલાક તેના ઉપર મટે આક્ષેપ કરે છે. તે આક્ષેપ ઘણે વિસ્તાર કે તેવો છે એટલે ગ્રંથગૌરવના ભયે અમે અહીં લખતા નથી.
234. ननु यदि लक्षणस्य प्रणेता पाणिनिः न सम्यग्दर्शी, तत्र विवरणकाराश्च नातिनिपुणदृशः, काममन्यः सूचीकृतबुद्धिर्भविष्यति वृत्तिकाराश्च प्रौढतरदृष्टयो भविष्यन्ति, तेभ्यः शब्दलक्षणमविप्लुतमवभोत्स्यामह इति ।
234. तमे वैया४२६॥ देशी , [मानी सो ४] व्या४२९एन। प्रदेता पाणिनि અસમ્યગ્દશી હતા અને વિવરણુકારે અતિનિપુણ દૃષ્ટિ ધરાવતા ન હતા પરંતુ બીજે સેય જેવી તીક્ષણ બુદ્ધિવાળો થશે અને પ્રૌઢતર દષ્ટિવાળા વૃત્તિકારે થશે, તેમની પાસેથી આપણે અવિલુપ્ત વ્યાકરણશાસ્ત્ર શીખીશું.'
___ 235. नैतदस्ति, तेषामप्यभियुक्ततराः केचिदुत्प्रेक्षन्ते एव दोषं, तेषामपरे, तेषामप्यपरे, तदेवमनवस्थाप्रसङ्गान्नास्ति निर्मलमनुशासनमिति क्लेशाणैव व्याकरणाध्ययनमहाव्रतग्रहणम् । तथा चाह बृहस्पतिः-प्रतिपदमशक्यत्वात् , लक्षणस्यापि अव्यवस्थानात् , तत्रापि स्खलितदर्शनात् , अनवस्थाप्रसङ्गाच्च मरणान्तो व्याधिळकरणमित्यौशनसा इति । इहाप्युक्तम्
दुष्टग्रहगृहीतो वा भीतो वा राजदण्डतः ।
पितृभ्यामभिशप्तो वा कुर्याद् व्याकरणे श्रमम् ।। अन्यैरप्युक्तम्
वृत्तिः सूत्रां तिला माषाः कटन्दी कोद्रवौदनः । अजडाय प्रदातव्यं जडीकरणमुत्तमम् इति ।। एवं व्याकरणावगाहनकृतोद्योगोऽपि विद्वज्जनो
व्युत्पत्ति लभते न वैदिकपदग्रामे मनुष्योक्तिवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org