SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ૧૪૬ જાતિશબ્દોને વાગ્યાથે જાતિવિશિષ્ટ વ્યક્તિમાત્ર છે એ નૈયાયિક મત क्रियाशब्दाः, गुणशब्दाः, द्रव्यशब्दाः इति । तत्र गवादिजातिशब्दानां गोत्वादिजात्यवच्छिन्नं व्यक्तिमात्रमर्थो यस्तद्वानिति नैयायिकगृहे गीयते ।। 5. सुमन्त पहे।३५ शहोना या२ ५२ छ - नतिश हो, यिाशही, गुणश અને દ્રવ્યશબ્દ. તેમાં ગાય આદિ જાતિ શબ્દનો અર્થ ગd આદિ જાતિથી વિશિષ્ટ વ્યક્તિમાત્ર છે. જેને તૈયાયિકો તદાન કહે છે. 6 ननु शुक्लादिगुणाधिकरणं क्रियाश्रयश्च द्रव्यं व्यक्तिः, सास्नाद्यवयवसन्निवेशात्मिका आकृतिः, शाबलेयादिसकलगोपिण्डसाधारणं रूपं जातिरिति व्यक्तयाकृतिजातिसन्निधाने समुच्चारित एष गोशब्दः कथमितरतिरस्कारेण तद्वन्मात्रवच' नतामवलम्बते ? 6. શંકા – શુકલ વગેરે ગુણોનું અધિકારણું તેમ જ ક્રિયાને આશ્રય દ્રવ્ય એ વ્યક્તિ છે. ગેરડી વગેરે અવયની રચનારૂપ સ્વભાવવાળી આકૃતિ છે. અને શાબલેય વગેરે બધા ગેપિડેમાં (=ોથતિઓમાં રહેલું સાધારણ રૂપ જાતિ છે. વ્યક્તિ, આકૃતિ અને જાતિ ત્રણેયનું અવિનાભાવી સાહચર્ય હોવા છતાં આ ગે' શબ્દ ઉચ્ચારાતાં તે બીજા બેને (આકૃતિ અને જાતિનો તિરસ્કાર કરી તમાત્રને વાચક કેમ બને છે ? 7. आह --वितता स्वियं कथा वर्तयिष्यते तावत् । इदं तु चिन्त्यताम्जातेरेव प्रमाणातीतत्वेन शशश्रृङ्गवदविद्यमानत्वात् कथं तद्वान् पदार्थों भविष्यति ? तथा हि न तावत् सामान्यग्रहणनिपुणमक्षजं ज्ञानं भवितुमर्हति, तस्य पूर्वापराननुस्यूतखलक्षणमात्रपरिच्छेदपरिसमाप्तव्यापारत्वात् । समानवृत्तिता नाम सामान्यस्य निजं वपुः । कथं स्पृशति सापेक्षमनपेक्षाऽक्षजा मतिः ॥ समानेष्वाकलितेषु तवृत्तिसाधारणरूपमवधार्य सामान्यं गृह्यते इति सापेक्ष तत्स्वरूपग्रहणम् । इयं च प्रथमनयनसन्निपातसमुद्भूता मतिः पूर्वापरानुसन्धानवन्ध्या निरपेक्षा कथं तद्ग्रहणाय प्रभवेत् ? तत्पृष्ठभाविनस्तु विकल्पाः स्वभावत एव वस्तुसंस्पर्शकौशलशून्यात्मान इति तद्विषयीकृतस्यापि सामान्यस्य न परमार्थसत्त्वं भवितुमर्हति । न चानुमानं शब्दो वा सामान्यस्वरूपवास्तवत्वव्यवस्थापनसामर्थ्य. मश्नुते, शब्दलिङ्गयोर्विकल्पविषयत्वेन वस्तुमाहित्वासम्भवात् । तत्प्राप्त्यादिव्यवहारस्तु प्रकारान्तरेण दर्शयिष्यते । 7. मोई ४ छ- ॥ पात परे५२ सामी छ. परे ४ तेनी या ५छी शु. પરંતુ [અત્યારે તે] આ વિચાર– જાતિ પતે જ કઈ પ્રમાણથી ગૃહીત થતી ન હોઈ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004626
Book TitleNyayamanjari Part 4
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages332
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy