SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ઉમિદ્ આદિ પદો ઉપર અપ્રામાણ્યને આપ ૧૨૭ यज्यादेरन्यतोऽवगतिर्मग्या, अनवगते भावार्थे गुणविधानस्यानुपपन्नत्वात् । 'आग्नेयोऽष्टाकपालो भवति' 'अग्निहोत्रं जुहोति' इति विध्यन्तरेण भावार्थे चोदिते, तत्र 'नीहिभिर्यजेत' 'दध्ना जुहोति' इति ।। 244 ने 'व्रीहिभिर्यजेत' 'दधना जुहोति'नी म अ शुशनु विधान 'उद्भिदा' वगैरे પદેથી થતું હોય- અર્થાત્ આ દ્રવ્યવિશેષ વડે યાગ કરવો જોઈએ એવું વિધાન થતું હોયતો યજ્ઞ વગેરે ભાવાર્થનું ( ક્રિયાથનું) જ્ઞાન બીજેથી શોધવું જોઈએ, કારણ કે ભાવાર્થનું ज्ञान न युडाय त्यारे गुष्यतु विधान घटतु नथी. आग्नेयोऽष्टाकपालो भवति । 'अग्निहात्र जुहोति'२ से अन्य विधिमा ५ भावार्थ नी योजना (आहेश, प्रेक्ष्य) न्यारे शयेली हाय त्यारे 'व्रीहिभिर्यजेत 3 दिना जुहोति'४ से गुणविधि घटेछ, प्रवते. 245. ननु 'वाजपेयेन स्वाराज्यकामा यजेत' इत्यनेनैव वाक्येन यागाख्यो भावार्थः चादयिष्यते, गुणश्च तस्मिन् वाजपेयाख्यो विधास्यते इति को दोषः ? कथं न दोषः ? अर्थद्वयविधानेन वाक्यभेदप्रसङ्गात् । यागेन खाराज्यं कुर्यादित्येको ऽर्थः, वाजपेयेन गुणेन यागं कुर्यादिति द्वितीयोऽर्थः । न च सकृदुच्चरितं वाक्यमर्थद्वयविधानाय प्रभवति । ___245. - 'वाजपेयेन स्वाराज्यकामो यजेत'५ से १४५ वडे यश नामना लावार्थની (ક્રિયાથની) ચોદના કરવામાં આવે અને વાજપેય નામના ગુણ (દ્રવ્ય)નું વિધાન કરવામાં આવે તે એમાં દોષ છે ? સમાધાન– દોષ કેમ ન થાય ? બે અર્થના વિધાનને કારણે વાક્યભેદપ્રસંગને દેવ साव- 'स्वाराज्यकामो यान कुर्यात् ' से समथमने जपेयेन गुणेन याग कोत'७ એ બીજો અર્થ. એક વાર બેલાયેલું વાક્ય એ અર્થનું વિધાન કરવા સમર્થ નથી. 246. ननु यजेतेति रूपसाम्यादुभयत्रापि सम्बध्यते 'यजेत स्वाराज्यकामो वाजपेयेन च' इति तुल्यमस्याभयत्रापि रूपम् । न, रूपसाम्यस्यासिद्धत्वात् । स्वाराज्य प्रति यजिरप्राप्तत्वाद्विधीयते, गुणं च प्रति प्राप्तत्वादनूद्यते । अनवगते हि कर्मणि गुणविधानमघटमानमित्यवश्यं गुणविधिपक्षे गुणं प्रति यजिः प्राप्तत्वादुद्देश्यो भवति, प्रधानं च । स एव स्वाराज्यं प्रति विधेयत्वादुपादेयो गुणश्चेति विरुद्धरूपापत्तेन यजिरुभाभ्यां युगपत् सम्बधुमर्हति । यः स्वाराज्यं साधयितुमिच्छेत् स यजेतेत्यन्यद्रपम्, यद्यजेत तद्वाजपेयेनेत्यन्यद्रूपम् । तस्माद् भावार्थप्राप्ती प्रमाणान्तरापेक्षणाद् गुणविधिपक्षे तदप्रमाणं वचनम् । અગ્નિદેવતાના યજ્ઞને હવિ આઠ કલેમાં કરવામાં આવે છે.' ૨. તે અગ્નિહોત્ર होम ४२ छ.' 3. 'प्रीलि (योमा) वडे यश ४३.' ४. 'डी पडे होम ४२.' ५. ने સ્વર્ગને રાજ્યની કામના હોય તે વાગૂ વડે યજ્ઞ કરે. ૬. ‘જેને સ્વગના રાજ્યની अमना डाय ते यस ४२.' ७. 'यवाभू द्रव्य वडे यज्ञ ४२.' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004626
Book TitleNyayamanjari Part 4
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages332
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy