SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ '૪ નળના પુરુષબોધક પ્રત્યયો વર્તમાન કાળ - વર્તમાના વિભક્તિ (५२स्मैपह) (आत्मनेपद) ५३५ से.प. वि.व. ५.१. मे.व. वि.१ ५.१. १ यो मि वस् मस् ए वहे महे २ सि थस् थ से इथे ध्वे हो ति तस् अन्ति ते इते अन्ते હસ્તન ભૂતકાળ - હસ્તની વિભક્તિ (५२स्भपह) (मात्मनेपह) १ सो अम् व म इ वहि महि २ को स् तम् त थास् इथाम् ध्वम् उको त् ताम् अन् त इताम् अन्त વિધ્યર્થ કાળ - સમમી વિભક્તિ (५२स्मै५४) (मात्मने५४) १ दो इयम् इव इम ईय ईवहि ईमहि २. श्री इस् इतम् इत ईथास् ईयाथाम् ईध्वम् श्री इत् इताम् इयुस् ईत ईयाताम् ईरन् ધાતુ-રૂપાવલી Jain Education International 2800 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy