SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विभाग २ धातु स्मावली हैम-संस्कृत प्रवेशिका प्रथमानुसारिणी धातु रूपावलीस्थ धातु - संग्रह श्लोकाः अथ धातून्प्रवक्ष्यामि नमति वन्दते ईयते । 'वर्षति वर्धते नूनं भवति प्रथमे गणे ॥ १ ॥ नृत्यति दीप्यते तूर्ये स्फुटति र्दिशते षष्ठे । अर्थय- मृगयौ द्वौ च 'ते' प्रान्तौ दशमे गणे ॥२॥ चिन्तय- चोरय प्रोक्ताः तोंडय - परिय स्फुटम् । कथय मृगयैतेषु 'ति' प्रान्ते दशमे गणे ॥३॥ Jain Education International 2860 P0rate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy