________________
द्विट्सु
च० द्विषे द्विड्भ्याम् द्विड्भ्यः पं० द्विषः द्विड्भ्याम् द्विड्भ्यः प० द्विषः द्विषोः द्विषाम् स० द्विषि द्विषोः सं० हे द्विट्, ड् ! हे द्विषौ ! हे द्विषः ! (११८) ऋकारान्त पुंलिङ्ग - 'पितृ' शब्द [५५. 49] प्र० पिता पितरौ पितरः द्वि० पितरम् पितरौ
पितृन् पित्रा पितृभ्याम् पितृभिः
पितृभ्याम् पितृभ्यः
पितृभ्याम् पितृभ्यः ष० पितुः पित्रोः स० पितरि
पित्रोः
पितृषु सं० हे पितः ! हे पितरौ ! हे पितरः ! (११९) ऋकारान्त स्त्रीलिङ्ग - 'मातृ' शब्द [49]
(पितृवत्)
पित्रे
पितुः
पितृणाम्
मातरौ
प्र० माता
मातरः द्वि० मातरम् मातरौ
मातः શદ-રૂપાવલી
१७ Jain Education International 2000 Pobrate & Personal Use Only www.jainelibrary.org