SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पं० वणिजः वणिग्भ्याम् ष० वणिजः वणिजोः स० वणिजि वणिजोः सं० हे वणिक वणिग् ! हे वणिजौ ! वणिग्भ्यः वणिजाम् वणिक्षु हे वणिजः ! आयूंषि (११६) 'आयुस्' नपुं. [41. 48] आयुः आयुषी आयूंषि द्वि० आयुः आयुषी तृ० आयुषा आयुाम् आयुभिः आयुषे आयुर्ध्याम् आयुर्व्यः आयुषः आयुर्ध्याम् आयुर्व्यः आयुषः आयुषोः आयुषाम् स० आयुषि आयुषोः आयुष्षु/आयुः सं० हे आयुः ! हे आयुषी ! हे आयूंषि ! (११७) 'द्विष्' पुंलिङ्ग [५l. 48] (मस्त्वत्) प्र० द्विट् ड् द्वि० द्विषम् द्विषौ द्विषः तृ० द्विषा द्विड्भ्याम् द्विभिः AGE-३पावली द्विषौ Jain Education International 2BODForate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy