SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ राज्यौ राज्यै (१०३) 'राजन्' शब्द - स्त्रीलिङ्ग - राज्ञी (राजन्+ई) (नदीवत्) [u. 47] प्र० राज्ञी राज्यौ राज्यः द्वि० राज्ञीम् राज्ञीः राज्या राज्ञीभ्याम् राज्ञीभिः राज्ञीभ्याम् राज्ञीभ्यः राज्याः राज्ञीभ्याम् राज्ञीभ्यः राज्याः राश्योः राज्ञीनाम् राज्याम् राज्योः राज्ञीषु सं० हे राज्ञि ! हे राज्यौ ! हे राज्यः ! (१०४) 'अन्' अंत - नपुं. 'दामन्' शब्द [५u. 47] प्र० दाम दाम्नी, दामनी दामानि दाम्नी, दामनी दामानि दाम्ना दामभ्याम् दामभिः च० दाम्ने दामभ्याम् दामभ्यः पं० दाम्नः दामभ्याम् दामभ्यः दाम्नः दाम्नोः दाम्नाम् दाम શબ્દ-રૂપાવલી Jain Education International 2800 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy