SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ च० शुक्लतायै शुक्लताभ्याम् शुक्लताभ्यः पं० शुक्लतायाः शुक्लताभ्याम् शुक्लताभ्यः ष० शुक्लतायाः शुक्लतयोः शुक्लतानाम् स० शुक्लतायाम् शुक्लतयोः शुक्लतासु सं० हे शुक्लते ! हे शुक्लते ! हे शुक्लताः ! (१०२) 'अन्' अंत पुंलिङ्ग - ‘राजन्' शब्द [41. 47] प्र० द्वि० तृ० च० पं० राजा राजानौ राजानः राजानम् राजानौ राज्ञः राज्ञा राजभ्याम् राजभिः राजे राजभ्याम् राजभ्यः राज्ञः राजभ्याम् राजभ्यः राज्ञः राज्ञाम् राज्ञि, राजनि राज्ञोः राजसु हे राजन् ! हे राजानौ ! हे राजानः ! सारीते 'मूर्धन्' विगेरे शोन। ३५ो थशे. राज्ञोः स० सं० ૫૮ શદ-રૂપાવલી Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy