SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ (३०) 'एतद्' सर्वनाम - स्त्रिलिङ्ग [41. 36] ( सर्वावत् ) प्र० एषा एते द्वि० एताम्-एनाम् एते - एने तृ० एताभ्याम् च० पं० एतस्याः एतस्याः स० एतस्याम् ष० प्र० द्वि० तृ० एतया - एनया एतस्यै (३१) 'अदस्' सर्वनाम - पुंलिङ्ग [41 35] अमी अमून् अमीभिः अमीभ्यः अमीभ्यः अमीषाम् अमीषु च० पं० ष० स० असौ अमुम् अमुना अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् एताभ्याम् एताभ्याम् एतयोः - एनयो: एतयोः - एनयो: શબ્દ-રૂપાવલી अमू अमू एता: एता:- एना: एताभिः एताभ्यः एताभ्यः एतासाम् एतासु अमूभ्याम् अमूभ्याम् अमूभ्याम् अमुयोः अमुयोः १७ Jain Education International 2560 Povate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy