SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ (२८) 'एतद्' सर्वनाम - पुंलिङ्ग [.. 35] (सर्ववत्) प्र० एषः एतौ एते द्वि० एतम्-एनम् एतौ-एनौ एतान्-एनान् तृ० एतेन-एनेन एताभ्याम् एतैः च० एतस्मै एताभ्याम् एतेभ्यः एतस्मात् एताभ्याम् एतेभ्यः । एतस्य एतयोः-एनयोः एतेषाम् स० एतस्मिन् एतयोः-एनयोः एतेषु (२९) एतद्' सर्वनाम - नपुं. [पा. 35] (सर्ववत् ) प्र० एतत्, द् एते एतानि द्वि० एतत्,द्-एनत्,द् एते-एने एतानि-एनानि तृ० एतेन-एनेन एताभ्याम् च० एतस्मै एताभ्याम् एतेभ्यः पं० एतस्मात् एताभ्याम् एतेभ्यः एतस्य एतयो:-एनयोः एतेषाम् स० एतस्मिन् एतयो:-एनयोः एतेषु (१६ શબ્દ-રૂપાવલી - - Jain Education International 2800 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy