SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ केषाम् केषु काः ष० कस्य कयोः स० कस्मिन् कयोः (२४) 'किम्' सर्वनाम - स्त्रीलिङ्ग [.. 36] (सर्वावत्) प्र० का काः द्वि० काम् कया काभ्याम् काभिः कस्यै काभ्याम् काभ्यः कस्याः काभ्याम् काभ्यः कस्याः कयोः कासाम् स० कस्याम् कयोः कासु (२५) 'यद्' सर्वनाम - पुंलिङ्ग [. 35] (सर्ववत्) यान् प्र० यः द्वि० यम् तृ० येन च० यस्मै पं० यस्मात् ष० यस्य ૧૪ ___ यौ याभ्याम् याभ्याम् याभ्याम् ययोः येभ्यः येभ्यः येषाम् - શદ-રૂપાવલી Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy