SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सर्वासु ष० सर्वस्याः सर्वयोः . सर्वासाम् स० सर्वस्याम् सर्वयोः सं० हे सर्वे ! हे सर्वे ! हे सर्वाः ! (२२) 'किम्' सर्वनाम - पुंलिङ्ग [.. 35] (सर्ववत्) कौ के कौ कान् कैः प्र० कः द्वि० कम् तृ० केन च० कस्मै पं० कस्मात् कस्य स० कस्मिन् काभ्याम् काभ्याम् काभ्याम् कयोः कयोः केभ्यः केभ्यः केषाम् केषु (२३) 'किम्' सर्वनाम - नपुं. [५.. 35] (सर्वंवत्) कानि कानि कैः प्र० किम् द्वि० किम् तृ० केन च० कस्मै पं० कस्मात् શબ્દ-રૂપાવલી काभ्याम् काभ्याम् काभ्याम् केभ्यः केभ्यः १३ - Jain Education International 2000 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy