SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (१७) व्यञ्जनान्त नपुं. - 'जगत्' शब्द [41. 34] जगती प्र० द्वि० जगत्, द् जगत्, द् जगन्ति जगन्ति जगती जगद्भिः जगद्भ्यः जगद्भ्यः जगता जगद्भ्याम् जगते जगद्भ्याम् जगतः जगद्भ्याम् जगतः जगतोः जगति जगतोः हे जगत्, द् ! हे जगती ! जगताम् स० सं० जगत्सु हे जगन्ति ! આ રીતે વિયેત્ વિગેરે શબ્દોના રૂપો થશે. (१८) व्यञ्जनान्त स्त्रीलिङ्ग - 'युध्' शब्द __ (मस्त्व त्) [ul. 34] प्र० युत्, द् युधौ युधः द्वि० युधम् युधौ तृ० युधा युद्भ्याम् युद्भिः युधः १० शE-३पावली) Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy