SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ द्वि० सृताम् सृताः तृ० सृतया सृताभ्याम् सृताभिः च० सृतायै सृताभ्याम् सृताभ्यः पं० सृतायाः सृताभ्याम् सृताभ्यः ष० सृतायाः सृतयोः सृतानाम् स० सृतायाम् सृतयोः सृतासु सं० हे सूते ! हे सृते ! हे सृताः ! (१६) व्यञ्जनान्त पुंलिङ्ग - 'मरुत्' शब्द [.. 34] प्र० मरुत्, द् मरुतौ मरुतः मरुतम् मरुतौ मरुतः मरुता मरुद्भ्याम् मरुद्भिः मरुते मरुद्भ्याम् मरुद्भ्यः मरुतः मरुद्भ्याम् मरुद्भ्यः ष० मरुतः मरुतोः मरुताम् स० मरुति मरुतोः मरुत्सु सं० हे मरुत्, द् ! हे मरुतौ ! हे मरुतः ! सारीते. भूभृत्, श्रीयुत्, हरित् विगेरे शहोन। ३५ो थशे. શબ્દ-રૂપાવલી Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy