SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ च० मालायै मालाभ्याम् मालाभ्यः मालायाः मालाभ्याम् मालाभ्यः मालायाः मालयोः मालानाम् स० मालायाम् मालयोः मालासु सं० हे माले ! हे माले ! हे मालाः ! मा शते. अङ्गना क्रीडा, गंङ्गा, छाया, देवता, पाठशाला, वसुधा, मक्षिका सभा, तृष्णा, निशा विगेरे आकारान्त શબ્દોના રૂપો થશે. (९) । (.. क्त प्रत्ययान्त जि + त = जित पुंलिङ्ग (बालवत्) [. 33] प्र० जितः जिताः द्वि० जितम् तृ० जितेन जिताभ्याम् च० जिताय जिताभ्याम् जितेभ्यः पं० जितात् जिताभ्याम् जितेभ्यः जितस्य जितयोः जितानाम् स० जिते जितयोः जितेषु सं० हे जित ! हे जितौ ! हे जिताः ! जितौ जितौ जितान् जितैः શબ્દ-રૂપાવલી Jain Education International 2800 Pobate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy