________________
तस्मात्
तस्य
तेषाम्
तेषु
ताः
44
ताः
तृ० तेन
ताभ्याम् तस्मै ताभ्याम्
तेभ्यः
ताभ्याम् तेभ्यः ष०
तयोः स० तस्मिन् तयोः
(७) 'तद्' सर्वनाम-स्त्रीलिङ्ग [. 28] प्र० सा द्वि० ताम् तृ० तया
ताभ्याम्
ताभिः ताभ्याम् ताभ्यः तस्याः ताभ्याम् ताभ्यः ष० तस्याः
तासाम् स० तस्याम् तयोः
तासु (८) आकारान्त स्त्रीलिङ्ग - 'माला' शब्द [पा. 28] प्र० माला माले
माला: द्वि० मालाम्
माले तृ० मालया मालाभ्याम् मालाभिः
तस्यै
तयोः
मालाः
-
-
શદ-રૂપાવલી
Jain Education International 2000 Pobrate & Personal Use Only
www.jainelibrary.org